Senin, 02 Agustus 2010

Ganapatitattwa

||0|| awighnam astu|| oṃ namaḥ siddham||0|| oṃ||

gaṇapatiḥ śiwam pṛcchad ganggomayoḥ siddhārthadaḥ
dewagaṇaguruḥ putraḥ śaktiwīryyālokaśriyai||1


1 nihan pitu[tu]r ira bhaṭāra śiwa| ri sang hyang gaṇa| sĕmbah ning tanaya ra sanghulun| ring bhaṭāra| hanta warahana tanaya ra sanghulun| lamakane wruh ri kawijilan ing pañcadaiwātmā| saking ndi pawijilan ira| ya ta warahana patik sanghulun||

2 īśwara uwāca|
anaku sang gaṇapati piṛngwākna pawarah kami ri kita| ikang śabda śūnya| sakeng oṃkāra mijil bindu| kadi ĕbun hana ry āgra ning kuśa| kasĕnwan rawi| mahning kadi dhūpa| dīpta nira mābhrākarakāra| sakeng bindu matmahan pañcadaiwata| brahmā| wiṣṇu| rudra| kami| mwang sang hyang sadāśiwa| mangkanānaku| makapawijilan ing daiwātmā||

3 gaṇapati uwāca|
sĕmbah ning tanaya ra sanghulun| hanta muwah warahana ri prakāśa ning bhuwana| lamakane wruha rānak rahadyan sanghulun||

4 īśwara uwāca|
anaku sang gaṇapati| mangke piṛngwākna pawarah kami| umajarakna ri katattwan ing bhuwana| sakeng pañcadaiwātmā mijil pañcatanmātra| lwirnya| sakeng brahmā mijil gandha| sakeng wiṣṇu mijil rasa| sakeng rudra mijil rūpa| sakeng kami mijil sparśa| sakeng sang hyang sadāśiwa mijil śabda| mwah sakeng śabda mijil ākāśa| kayeki rūpa nira ya| warṇṇa kadi śuddhasphaṭika| sakeng sparśa mijil wāyu| kayeki rūpa nira wī| śweta awarṇṇa| sakeng rūpa mijil teja| kayeki rūpa nira nī| warṇṇa śweta| bang| iṛng| sakeng rasa mijil āpah| kayeka rūpa nira o māye| kṛṣṇa warṇṇa nira| sakeng gandha mijil pṛthiwī| kayeki rūpa nira oṃ| warṇṇa pīta| nakārākṣaranya| śāstra ning hurip oṃkāra| mwah anaku sang gaṇapati| sakeng pṛthiwī mijil bhūmi| sakeng āpah mijil wwai| sakeng teja mijil ta ng āditya| candra| lintang| sakeng wāyu mijil ta ng angin| sakeng ākāśa mijil swara| sakeng bhuwana mijil sthāwara| tṛṇa| taru| latā| gulma| twaksāra| mwang janggama| paśu| pakṣī| mīna| aghnyā| mangkana lwir ning bhuwana||

5 gaṇapati uwāca|
sĕmbah ning tanaya ra sanghulun| apan huwus kata māji sarwwa sajñāna bhaṭāra ri katattwanikang bhuwana| mangke mwah warahana rānak bhaṭāra| lamakane wruh ri kawijilan ing manuṣya||

6 īśwara uwāca|
anaku sang gaṇarāja| tan pahi kawijilan ing manuṣya| kalawan pawijilan ing dewa| mwang pawĕtwan ing bhuwana| apan ikang manuṣya mijil sakeng bindu| mūla prathama ning oṃkāra| apa ta lwirnya| brahmā wiṣṇu makāryya śarīra| ikang kināryya pṛthiwī mwang āpah| rudra makāryya panon| ikang kināryya teja| kami akāryyośwāsa| ikang kināryya sparśa| sang hyang sadāśiwākāryya swara| ikang kināryyākāśa| mangkanānaku| lwir ikang ātmā añjanma||

7 gaṇapati uwāca|
sāmpun kagraha sapawarah bhaṭāra| ri kāṇḍa ning bhuwana mwang manuṣya| mangke mwah waraha rānak bhaṭāra| ri sthāna ning daiwātmā ring śarīra| mwang hana ring bhuwana||

8 īśwara uwāca| kaki anaku sang gaṇādhipa| mangke piṛngwākna pawarah kami ri kita| ri kahanan ing daiwātmā ring śarīra| apan tunggal ikang janma kalawan bhuwana| ya janma| ya bhuwana|| apa ta lwirnyan| yapwan ing bhuwana brahmākayangan ing dakṣiṇa| rumakṣa bhūmi|| wiṣṇu akayangan ing uttara| rumakṣa jala|| rudrākayangan ing paścima| rumakṣa sūryya| candra| lintang|| kami akayangan ing pūrwwa| rumakṣa wāyu|| sang hyang sadāśiwakayangan ing madhya| rumakṣākāśa|| mwah yapwan ing janma| brahmā mangasthāna ring mūlādhāra| mangrakṣa rāga| ababahan ring irung| mangulahakĕn gandha| wiṣṇu mangasthāna ring nābhi| mangrakṣa śarīra| ababahan ring jihwā| mangulahakĕn rasa| rudra mangasthāna ring hati| mangrakṣa jāgra| ababahan ring tingal| mangulahakĕn hiḍĕp| kami mangasthāna ring kaṇṭha| mangrakṣāturu| ababahan ring tutuk| mangulahakĕn śabda| sang hyang sadāśiwa mangasthāna ring jihwāgra| mangrakṣa sarwwajñāna| ababahan ring karṇṇa| mangulahakĕn swara|| mangkana lwir ning daiwātmā ring śarīra mwah ring bhuwanāgung||

9 gaṇapati uwāca|
sĕmbah ning tanaya ra sanghulun| mangke mwah hana waraha patik sanghulun| ri patunggalanikang sinĕnggah mūlādhāra mwang ikang nābhi| hati| kaṇṭha| jihwāgra| lamakane wruha rānak bhaṭāra||

10 īśwara uwāca|
anaku sang gaṇapati| mangke den pahenak rumangwākna pawarah kami| ri katattwanikang sinĕnggah mūlādhāra| unggwanira ri pāntara ning pāyūpastha| warṇṇa kadi aruṇa| caturkoṇa padū pāt| ri jronya wĕntĕn skar trate lawa 8| ri jro ning skar trate hana maṇik warṇṇa kadi kilat| ri jro ning maṇik kadi kilat| hana oṃkāra| wit ning wāyu| anrus tkeng nguddha ring śiwadwāra| sakeng śiwadwārānrus tkeng nāsikā| sakeng nāsikānrus ring jihwāgra| amĕpĕk ing saptadwāra| pasalahanya haneng kaṇṭha| sakeng kaṇṭha masuk tkeng hati| amĕpĕk ing śarīra kabeh| mangkana lwir ning mūlādhāra|| luhur ing mūlādhāra ngaran nābhi| mahlĕt rwawlas angguli dohnya| warṇṇa kadi skar trate lawa 10| jro ning skar trate hana kadi sūryya wawu mijil| ri jro ning kadi sūryya wawu mijil nga| amṛta| panggantungan ing usus mwang panguritan| ri luhur ing nābhi| mahlĕt aṣṭāngguli dohnya nga| hati| warṇṇa kadi skar tuñjung lawa 31| liniput dening agni| ring jro ning agni sūryya| ring jro ning sūryya candra| ring jro ning candra śukla warṇṇa kadi wintan| ring jro ning śukla hana prāṇawāyu| ring jro ning prāṇa prāṇalingga nga| ring luhur ing hati| mahlĕt rwawlas angguli dohnya nga| kaṇṭha| warṇṇa kadi skar tuñjung śweta lawa 10| ring jro [ning] skar tuñjung śweta hana kadi wintĕn| mwah ring luhur ing kaṇṭha| mahlĕt rwa wlas angguli nga| jihwāgra| kadi tuñjung kucup mañcawarṇṇa| ring jro ning tuñjung kucup hana bindusāramaṇik| ring jro ning bindusāramaṇik hana śuddhasphaṭika| ring jro ning śuddhasphaṭika hana śūnya nirwwāṇa| mangkana lwir ning pañcawarṇṇa nga||

11 gaṇapati uwāca|
sĕmbah tanaya ra sanghulun| atyanta pawarah bhaṭāra ri kami| mangke tulusakna pawarah bhaṭāra| angapa denya umijilakĕn samajanma| ri kāla ning apa sanggama| ya ta warahakna rānak bhātara||

12 īśwara uwāca|
e anaku sang gaṇapati| angapa dentānaku| anĕnggwa hana janma ng amijilakĕn samajanma| dudū mangkana kaki| kewala pinakasādhana kang akāryya| wijil ing sanggama sakeng rūpa sūkṣma| ya ta don y ātmā hana kang śukla| warṇṇanya kadi maṇik śuddhasphaṭika| mijil sakeng angga pradhāna winijilakĕn dening oṃkāra| mwang rūpa sama kalih tumūt kakadut mareng garbha ning ibunya bāng ungwanya maprakṛti| ingkana unggwanya mapiṇḍākṛti| apan ika sawarṇṇa warṇṇa ning śuklaśwanita| kaliput dening oṃkāra| matmahan sūkṣmarūpa| gawe sakeng oṃkāra manglalampahakĕn||

13 lwir ning krama patmahanya| sa ulan matmahan wĕṛh| matmahan kadi mpĕhan kinlĕ warṇṇanya| tiga ng ulan tang mpĕhan lwir hantiga tunggal| warṇṇa rakta matmahan rah| ptang ulan ikang aṇḍa matmahan śiwalingga| gorowong maring madhya kinahanan dening oṃkāra mwang sūkṣmarūpa| lima ng ulantang śiwalingga matmahan māyārekhā| nĕm ulan tang māyārekhā matmahan agni| pitu ng ulan ta ng agni matmahan kadi anak gaḍing| ulu ng ulan ta ng anak gaḍing mijil ta ng uśwāsa sakeng oṃkāra| paṛng| balung| kuku| rambut| gnĕpwa sapuluh ulan yoganya| tandwa mijil sakeng garbha ning ibunya| mangkana lwirnya kadi sang gaṇapati||

14 gaṇapati uwāca|
sĕmbah tanaya ra sanghulun| mangke tulusakna warānugraha bhaṭāra| warahana rānak sanghulun| syapāngutip ikang rareng garbha mwah katkeng tuhanya||

15 īśwara uwāca|
oṃ| anaku sang gaṇādhipa| yapwan kitāpti kinawruha haywa sangśayānaku| mangke kami awaraha kita| ri katattwanikang sinĕnggah śiwalingga| śiwa ingaranan oṃkāra| lingga ingaran śuklaśwanita| sama paket pañjahit śiwa kalawan lingga| mawor tan pawor| pinakoripnya sūkṣmarūpa| tka pwa ri sapuluh ulanya śūnya manguripi| mwah ri kāla ning wijilnya nirwwāṇa manguripi| wruh pwānāmbat bapebu hilang tikang nirwwāṇa| mijil jīwa manguripi| yapwan huwus ing atwa hilang tikang jīwa| mijil ātmā manguripi| ya ta sama kaorip ngaranya||

16 gaṇapati uwāca|
sĕmbah ning tanaya ra sanghulun| hana warahana rānak bhaṭāra ri hilang nikāneng urip| maring hĕnti paranya| ya tika waraha patik bhaṭāra||

17 īśwara uwāca|
udhuh anaku sang gaṇapati| atyanta mahābhāra patakwananta ri kami| aluhur ndatan pahingan| ajro ndatan katutugan| denta tumaknani guṇa| mangke den enak pwa kita ng rasanana| kami apawarahānaku| ilang ning ātmā| mantuk mareng jīwa| ilang ning jīwa| umantuk mareng nirwwāṇa| ilang nikang nirwwāṇa| mantuk mareng śūnya| ilang ning śūnya| mantuk mareng sūkṣmarūpa| ilang ning sūkṣmarūpa| umantuk mareng sang hyang ngamut mngā| sthāna nira ri agra ning ākāśa| ilang sang hyang ngamut mngā| mantuk mareng sāri ning niṣkala||

18 gaṇapati uwāca|
sĕmbah tanaya ra sanghulun| kayan hupṭa rānak bhaṭārātañā| hĕnti ikang ingaranan agra ning ākāśa| sthāna nira sang hyang ngamut mngā| hanta waraha patik bhaṭāra||

19 īśwara uwāca|
udhu anaku kita sang gaṇapati| ikang ingaranan agra ning ākāśa ring lingganāda| ya ta babahan tunggal ahinĕb| ngaran babahan puruṣa| ya ta mārgga nira sang hyang śiwātma| mwah yapwan tka ri kapatyanta hanāmtu ring pusĕr kadi kukus rūpa nira| sang hyang śiwātmā sah pwa sira saking pusĕr anuju maring śiwamaṇḍala| śiwamaṇḍala ngaran ring sukha tan pabalik duhkha| hayu tan pabalik hala| tan hana swabhāwa nira tkerika| ya śiwamaṇḍala ngaranya| mwah hana sang hyang pañcātmā nga| lwirnya| ātmā| parātmā| antarātmā| nirātmā| śūnyātmā| yeka tunggalakna maring śiwātmā| sang hyang śiwātmā amngĕngakana babahan ing inĕb| anuju maring pāntara| warṇṇa nira kadi hmas linbur| ya ta dalan rahayu pahat| yekāra arah babahan nga| hayu simpang yapwan tka ri patinta| haywa [tan] wawa anaku| reh rahasya tmĕn ika||

20 gaṇapati uwāca|
sĕmbah ning ndi tanaya ra sanghulun| mangke hanta waraha mwah| lamakane bantĕr kumawruha rānak bhaṭāra||

21 īśwara uwāca|
oṃ| anaku sang gaṇapati| mangke kami awarahe anaku| irikang ingaran sang hyang tryātmā| munggw ing śloka padārthanya|

śwāso niḥśwāsaḥ samyoga ātmatrayam iti smṛtam|
triśiwaṃ tripuruṣatwam aikātmya ewa śūnyatā||2||


anaku sang gaṇapati|
nihan krama sang hyang tryātmā| lwirnya| śwāsa| nihśwāsa| sangyoga|| śwāsa nga| ikang wāyu miluhur| niśwāsa nga| ikang wāyu misor| sangyoga nga| ikang wāyu kalih| piṇḍa nira katiga ya| tryātmā ngaranira| triśiwa sira| tripuruṣa sira| kunang ikang ekātmā| mahāśūnya sira| mapisan tang tigātmā atunggal| ya tekang ātmā ngaranira| mwah anaku sang gaṇapati hana inaranan sang hyang upadeśa| lwirnya||

pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇaṃ|
tarkaś caiwa samādhis tu ṣaḍanggam iti kathyate||3||


nihan tang ṣaḍanggayoga ngaranira| kawruhanantānaku sang gaṇapati| lwirnya| pratyāhārayoga| dhyānayoga| prāṇāyāmayoga| dhāraṇayoga| tarkkayoga| samādhiyoga||

indriyāṇīndriyārthebhyo wiṣayebhyo hi yatnataḥ|
śāntena manasoddhṛtya pratyāhāro nigadyate||4||


pratyāhārayoga ngaranya| ikang sarwwendriya winatĕk haywa wineh ri wiṣayanya| kinĕmplī citta pahomālilang yapwan enak pwa hana hningnya| mari wiṣayanya| yatika pratyāhārayoga nga||

nirdwandwaṃ nirwikārañ ca nissaktam acalaṃ tathā|
yad rūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate||5||


dhyānayoga ngaranya| ikang ambĕk tan parwarwana tan wikārana| enak pwa hnang hningnya| nircañcala| umiḍĕng tan kāwaraṇan| ekacittānusmaraṇa pinakalakṣananya| yeka dhyānayoga nga||

pidhāya sarwadwārāṇi wāyuṃ bahiḥ prayacchati|
mūrdhānaṃ wāyunodbhidya prāṇāyāmo nigadyate||6||


prāṇāyāmayoga ngaranya| tutupana ng dwara kabeh| mata| irung| kapö| tutuk| ndan ikang wāyu rumuhun ispĕn wĕtwakna haneng wunwunan| kunang yapwan wuwus dāraka wineh mtu mareng irung kalih| ndan pahalon ikang wāyu| yeka prānāyāmayoga nga||

oṃkāraṃ hṛdaye sthāpya tattwalīne śiwātmakam|
śūnyātmā na ca śṛṇoti dhāraṇam iti kathyate||7||


dhāraṇayoga ngaranya| oṃkāra praṇawa hana ri hṛdaya| ya teka dhāraṇān pgĕngĕn ikang niśwāsa| yapwan hilang mari kaṛngö kala ning yoga| yeka śūnyaśiwātmakāwak bhaṭāra| yeka dhāraṇayoga nga||

cittam ākāśawac chuddhaṃ nākāśam ewa tattwataḥ|
paramārthaṃ tu nihśabdaṃ tarkayogo widhīyate||8||


tarkkayoga ngaranya| kadi ākāśa rakwa sang hyang paramārtha| ndatan hana kagatih| apan tan hana śabda iya| yeka lingga ning paramārtha| palenanira sakeng awangawang| tuhun paḍa nira ri malilang| yeka tarkkayoga nga||

nirupekṣaṃ nirlakṣaṇaṃ nirālambaṃ niḥspṛham|
nirāwaraṇaṃ niḥsādhyaṃ [yat] samādhis tan nigadyate||9||


samādhiyoga ngaranya| ikang jñāna tan pangupekṣa| tan pangalpana| tan pangakwan| tan hana kahyun iriya| tan hana sādhya nira| malilang tan kāwaraṇan| yeka samādhiyoga nga||

kāmbalanta ca hṛnmule tiktā kṛṣṇā dhruwaṃ bhawet|
atikṛṣṇāntam lokanāthaśiwālayam||10||


irikang wit ning hati tngah| hana ta hampru mahiṛng| ring tungtung ning iṛngnya| sira ta sang hyang lokanātha nga| unggwanira bhaṭāra śiwa||

swalinggaṃ paralinggaṃ wā swayam ewa karoti yah|
līyate sarwabhūtānāṃ swalinggaṃ līyate dwijaḥ||11||


matangnyan sang dwija| ginawe nira swalingga lawan ikang paralingga| prihĕ awak sirān pagawe| tan bheda hati ning waneh hana pwekang swalingga| sira ta kalīnan ing sarwwabhūta nang brahmādi| matangnyan pinralīnākĕn ira swalingga nira||

ātmane swayam utpannaṃ swayam ewa ca pūjitam|
swalinggaṃ pūrwam utpannam ātmalinggaṃ procyate budhaiḥ||12||


matangnyan inajarakĕn unggwan ing ātmā| prihawak sirān mijil| pūjānta sirān rumuhun| sira ta ātmalingga| an ling sang paṇḍita||

śiwalinggasahasrāṇi ātmalinggān na tatsamam|
ataḥ paratarāny astāni ātmalinggaṃ wiśiṣyate||13||


kalinganya| norāna kadi sang hyang ātmalingga| sira juga tunggal wiśeṣa| sahasra ikang lingga alah denira| apan sira wiśeṣalingga||

swarṇalinggasahasrāṇi ātmalinggān na tatsamam|
akṣilinggasahasrāṇi śiwalinggān na tatsamam||14||


ikang lingga mās sewu kwehnya| tan paḍa kalawan ikang ātmalingga tunggal| yadyapi akṣilingga sewu kwehnya| tan sama kalawan śiwalingga||

tat tryakṣarapadair yuktam oṃkāraṃ samudāhṛtam|
linggodbhawam manaḥsthitaṃ śiwalinggaṃ mahottamam||15||


paranta sinangguh sang hyang ātmalingga nihan ikang oṃkāra mwang tryakṣara| sira ta kawijilan ing lingga munggw ing manah| sira śiwalingga mahottama||

apsu dewo dwijātīnām ṛṣīṇāṃ diwi dewatā|
śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiwa dewatā||16||


kunang sang dwija ring wwai| unggwan i dewatā nira| ṛṣi ring swargga| unggwan i dewatā nira| yan ring loka ring arccalingga pratimāśilā| unggwan i dewatā nira| kunang yan sira sang wruha| sang hyang ātmā sira dewatā||

paralinggāni ye kuryur ātmalingge wimohitāḥ|
arcayanti ca ye mohāt kiñcit phalam awāpnuyuḥ||17||


hana pwa sira sang sādhaka| gumawayakĕn paralingga| apunggung mangarccana ngaranya| amanggih pwa sira phala kḍik||

kamalaṃ ca praṇālaṃ ca tiktakaṃ linggaṃ ewa ca|
śarīrāyatane diwye tatra sthāpyo maheśwaraḥ||18||


ikang paruparu| ya kamala ngaranya| kaharan paryangan| putus ning sinĕṣgah diwya| bhaṭāra śiwa sira pratiṣṭhā ngkāna||

angguṣṭhamātro 'yaṃ sphaṭikābho maheśwaraḥ|
śarīrāyatane diwye tatra cintyo maheśwaraḥ||19||


kunang ikang tikta sāngguṣṭha pramāṇanya| prabhāwa bhaṭāreśwara kadi sphaṭika| ikang śarīra tulya paryyangan| i ngkāna ta bhaṭārāngĕnangĕn nityaśah||

wicāragato te ātmā tiktam ewam udāhṛtam|
saptadwīpapramāṇaś ca rājā bhawati wīryawān||20||


ndan ikang mapunggung mawāda jātinya| aanujaraknikang tikta| madwa tikang tikta| sāngguṣṭha göngnya| hana paḍa lawan nūsa pitu| apan yeka saptadwīpa ngaranya| mangkana bhaṭāreśwara sira| mahaprabhāwa tan wyāpaka| nahan ling ning mapunggung apan sinangguh madwa sang paṇḍita||

wāme bāhau sthito wiṣṇur dakṣiṇe wā caturmukhaḥ|
maheśwaras tu madhyastho wiṣṇupi cetawuno||21||


kalinganya kahanan sang hyang wiṣṇu hana ring kering sang hyang brahmā| bhaṭara śiwa sira munggww ing madhya| sangkṣepanya| brahmā wiṣṇu maheśwara| awak bhaṭāra||

iti sang hyang linggodbhāwa|

aṃ waṃ oṃ naṃ
[yaṃ] aṃ maṃ ñaṃ
śiṃ uṃ maṃ
aṃ
taṃ

hṛdaye sūkṣmabhūtaṃ ca śiwas tiṣṭhati nityataḥ|
sūkṣmacitte wibhutwaṃ ca tato jñeyaḥ śiwaḥ smṛtaḥ||22||


mangkana sūkṣma ning hati sūkṣma| umangguh ta bhaṭara śiwa| kinawruhan ta ya dening jñāna| katuturanira bhaṭāra śiwa lanā||

hṛdayasthaṃ sadāśiwaṃ hṛdayānte guhyālayaṃ|
śūnyātiśūnyaṃ cintyate paraṃ kaiwalyam ucyate||23||


ring hṛdaya kahanan bhaṭāra lanā| ring wkas ning hati| ya ta sinangguh guhyālaya ngaranya| atyanta sūkṣmanya| śūnya ning śūnya| alit sakeng alit| ya paramakewalya niśreyasa| ngaran| tan kahanan dening sukhaduhkha||

caturdaśākṣaraiḥ puṣpair wikasitaiḥ sugandhibhiḥ|
hṛdayapade nyastaṃ hi yajāmi satataṃ śiwam||24||


ngkāna ring antahṛdaya kahanan bhaṭāra śiwa| pūjānta sira satata makaśaraṇa sang hyang caturdaśākṣara| kayeki lwirnya| saṃ| baṃ| taṃ| aṃ| iṃ| naṃ| maṃ| śiṃ| waṃ| yaṃ|| aṃ| uṃ| maṃ| oṃ|| sira ta sang hyang caturdaśākṣara| kaharan puṣpa sumĕkar| sugandha mawangi nirantara| ya ta pamūjānta nitya sadākāla||

niṣkalāj jāyate nādo nādād bindusamudbhāwaḥ|
bindoś candrasamudbhawaś candrād wiśwaḥ punaḥ punaḥ||25||


kalinganya ikang niṣkalāmijilakĕn nāda| sakeng nāda ngamijilakĕn bindu| sakeng bindu ngamijilakĕn ardhacandra| sakeng ardhacandra ngamijilakĕn wiṣṇu maluywaluy lakṣaṇanya| wiṣṇu bhaṭāra sang hyang praṇawa| sang hyang praṇawa jātinya oṃkāra||

candreṇa sahito wiśwo yojitaḥ saha bindunā|
nādena saṃhṛtyaikadhā oṃkāraḥ kīrtitaḥ sadā||26||


ikang wiśwa masangyoga lawan ardhacandra| mwang bindu [lawan] nāda| ikang praṇawārdhacandra mwang bindunāda mapisan| matmahan oṃkāra wkasan||

wiśwah pralīyate candre candraś ca līyate bindau|
binduś ca līyate nāda ity etat kramalakṣaṇam||27||

ikang wiśwah umĕt ringng ardhacandra| ikangng ardhacandra līna ring bindu| ikang bindu ya ta umĕt ring nāda| nahan tang lakṣaṇa ning tattwa|| mwang ikang nāda mulih maring niṣkala| niṣkala ngaran māyātattwa| pradhāna ika makolihan ing nāda|| mwah ikang ningkala mulih maring śūnyāntara| ikang śūnyāntara mulih mari ng atyantaśūnya| makolihan ing niṣkala|| mwah anaku sang gaṇapati| ikang ingaranan uutpatti sthiti pralīnan sang hyang praṇawa||

śiwād utpadyate cātmā ātmanah prakṛtis tataḥ|
prakṛtes tu rawir jāto raweś cāgniś ca jāyate||28||

ikang iṃ| ya ta sinangguh śiwa| sakeng śiwa mtu ta ng ātmā| baṃ| sakeng ātmām mtu tang prakṛti| saṃ| sakeng prakṛti mtu ta ng āditya| taṃ| sakeng āditya mtu ta ng agni| aṃ| nahan ta ng utpatti sang hyang pañcabrahma| iṃ| baṃ| saṃ| taṃ| aṃ| kramanya||

prakṛtiṃ cāśrayed ātmā ātmanaṃ ca rawis tathā|
rawim agniḥ śiwaś cāgniṃ sthitir ewaṃ nigadyate||29||


ikang saṃ rumuhun tattwanya| tumūt baṃ| tumūt taṃ| tumūt aṃ| tumūt iṃ|| nihan sthiti sang hyang pañcabrahma| saṃ| baṃ| taṃ| aṃ| iṃ| kramanya||

agniś ca līyate bhānau bhānuś ca liyate prakṛtau|
prakṛtir līyata ātmani śiwe cātmā pralīyate||30||


ikang aṃ| tumūt taṃ| tumūt saṃ| tumūt baṃ| tumūt iṃ| nahan pralīnanira sang hyang pañcabrahma| aṃ| taṃ| saṃ| baṃ| iṃ| ya ta kramanya||

candrātmanor dwayor yogo 'kāras samudāhṛtaḥ|
rawyagnyor api saṃyoga ukāraḥ paṇḍitair mataḥ||31||


ikanan saṃ lawan ikang baṃ| ya ta matmahan akāra|| ikanang taṃ lawan ikang aṃ| ya ta matmahan ukāra|

iśānas tu makāro 'bhūd amadhyaṃ mordhwam ewa ca|
ukāro 'dhaś ca tadyogam oṃkāram iti tad widuḥ||32||


ikang īśāna| iṃ| ya ta matmahan makāra| mangkana ikang pañcabrahma| matmahan tryakṣara| pasangyoga ning tryakṣara| ya ta matmahan ukāra| wyaktinya| ikang a pinakamadhya| ikang ma humunggw ing luhur| ikang u munggw ing sor| mangkana patmu ning tryakṣara| matmahan oṃkāra||

ya wa śi ma na cotpattiḥ śi wa ma na ya ca sthitiḥ|
na ma śi wa ya līnaṃ tu pañcakṣaram iti smṛtam||33||


yaṃ| waṃ| śiṃ| maṃ| naṃ| utpatti sang hyang pañcākṣara|| śiṃ| waṃ| maṃ| naṃ| yaṃ| sthiti sang hyang pañcākṣara|| naṃ| maṃ| śiṃ| waṃ| yaṃ| pralīna sang hyang pañcākṣara||

prathamaṃ ca namo lopo akāraś copajāyate|
dwitīyaṃ śiwalopāś ca ukāraś caiwa jāyate||34||


ikanang nama ya hilangakna| pasukakna ring akāra| tambeyan| kapingronya pasukakna tang śiwa ring ukāra||

tṛtīyam yakāralopo makāraś caiwa jāyate|
akārokāralopena okāraś ca nigadyate||35||


kapingtlunya ikang yakāra hilangakna| matmahan makāra| kunang ikang akāra lawan iikang ukāra| ikang hilangakna wehan atmahan bhaṭāra||

makārasya wilopena ūrdhwaṃ caiwa binduṃ nyaset|
etad brahmākṣaraṃ piṇḍaṃ ity ucyate manīṣibhiḥ||36||


kalinganya| ikang bhaṭāra hilangakna| ya ta matmahan bindu| luhur i okāra| nahan krama ning utpatti [sthiti] pralīna sang hyang pañcabrahma mwang pañcakṣara||

makārāj jāyate 'kāra ukāro 'kārāditaḥ|
utpattyartham idaṃ mantraṃ paramaswargakāraṇam||37||


ikang makāra karuhun| tumūt a| tumūt u| utpatti sang hyang tryakṣara| maṃ| aṃ| uṃ| ya ta kramanya| swargakāraṇa sira||

akāraś ca ukāraś ca makāraś ca tathaiwa ca|
sthitimantram idaṃ sarwaṃ paramaswargamayaṃ matam||38||


ikang a rumuhun| tumūt u| tumūt ma| sthiti sang hyang tryakṣara| aṃ| uṃ| maṃ| ya ta krama nira swarga juga kāraṇa sira||

ukāre līyate 'kāro hy akāre wā pralīyate|
makāro pralīnam etat paraswarga udīryate||39||


ikang ukāra rumuhun| tumūt a| tumūt ma| pralīna sang hyang tryakṣara| uṃ| aṃ| maṃ| swargga kāraṇa sira|| kunang ikang u akāra| līna ring bindu ardhacandra| ikang bhaṭāra| līna ring nāda| ikang ṇāda śūnyāmnganya| mangkana kramanya| tka ati caturdaśākṣarapiṇḍa||

idaṃ bhedajñānaṃ proktaṃ rahasyaṃ paramaṃ śubham|
bhuwanasya śarīrasya yo jñātā sa śiwaṃ wrajet||40||


nihan sang hyang bhedajñāna| warahakna ngkw anaku| apan paramarahasyan sira| apan rinahasya ning bhuwana| apa ya| apan rahasya ning śarīra| yapwan kumawruha sira| tan kasandehakna| mangguha śiwapada hlĕm||

sukhaṃ dewaśarīratwaṃ nirwāṇaṃ sulabhaṃ caret|
tad idaṃ janmarahasyam ādimadhyāwasānakam||41||


kalinganya| ikang kadadin dewaśarīra| mwang ikang kamoktan| meman i ta ya pinangguh ika de sang paṇḍita| apan ikang jñāna karahasyan ing janma| ādimadhyāwasānanya| niśśeṣa dengku amarahakĕn ri kita| apan paramawiśeṣa dahat||
labdhwā bhedajñānaṃ śiṣyaḥ śraddhādhano jitendriyah|
dharmātmā wratasaṃpaṇṇo gurubhaktir waśewacaḥ||42||


kunang ikang śiṣya wnang warahĕn ri sang hyang bhedajñāna| śiṣya śraddhā ring dhana [/] jitendriya| tuwi mahyun ta ya ri kagawayan ing dharmma| kinahanan dening brata| mwang bhakti maguru kunang| nahan ta lwirnya| ikang yogya pajarakĕn ri sang hyang bhedajñāna| ndya ta kramanya nihan||

sakalaḥ kewalaśuddhas tryawastah puruṣah smṛtaḥ|
pralinatwāc cittamokṣaḥ kathyate nirmalaḥ śiwaḥ||43||


katrīṇi lakṣaṇa ning sang puruṣa ri kalpasan| hanan sakala| hanan kewalaśuddha| hanan malīnatwa| ya ta katuturakna sira n mangkana|| sakala ngaranya makawak triguṇa sira|| kewalaśuddha ngaranya matinggal pamukti sira|| malīnatwa ngaranya papasah mwang nira triguṇa|| manowijñānāwak nira| śuddha ngaranya|| pati ning manowijñāna| sake sira mari mamikalpa| yoga ngaranya|| śūnyākāra kewalya| tananāglĕhglĕh nira n pamukti| sira sinangguh nirmmala śiwa||

śuddhaḥ sūkṣmaś cāyaṃ yogī śuddhajñānāc ca mokṣaṇam|
mano līnaṃ pariśuddhaṃ mukta ewa prakīrtitaḥ||44||


anantara sakerika| ri huwusnya enak hnĕnghnĕng i manowijñāna nira| nirwiṣaya śuddha tan wikalpa śūnya rūpa malilang tang manah| yeka paramaśuddha ngaranya| apan malilang thĕr sūkṣma tan pahamĕngan| ndan prihawakta lakṣaṇākna| sangkṣepanya| ikang jñāna śuddha wimala| sangsipta ning kamokṣan| tananālwih sakeng manah śūnyākāra| wkasan ri līnanya| mukta ng kaiwalya sang hyang ātmā| ya ta sinangguh pūrwwāndhakoṭi ngaranya| apan tan pangṛmbha phalabhukti mwang karmma| don ing nirwwāṇa sira mukta ling sang paṇḍita||
ndya ta sādhana ning mamuktākĕn nihan| tiga wiśeṣa sādhana sang puruṣa| mokṣacitta| prasiddha sādhana nira mukti| lwirnya| wairāgyāditraya|| parārogya|| dhyānāditraya|| kunang ikang wairāgyāditraya| angadakakĕn bāhyawairāgya| parawairāgya| īśwarapraṇidhāna| bāhyawairāgya nga kawiratin| kawiratin nga sang wiku widagdha ring rāt|| parawairāgya nga sang wiku wītarāga| wītarāga nga sang wiku tininggal kasukhan|| īśwarapraṇidhāna nga ayogaprawṛtti| ayogaprawṛtti nga sang wiku lĕnggang ajapa||
muwah dhyānāditraya nga aprāṇāyāma| adhāraṇa| asamādhi|| aprāṇāyāma kuñcī rahasya nga anunggalakĕn niśwāsa|| dhāraṇa nga praṇawajñānaikatā [/ praṇawajñānaikatā] nga panunggalan ing citta| samādhi nga nirwyāpārajñāna| nirwyāpārajñāna nga mengati tutr tan kāwaraṇan|| nahan ta sādhanānung kapanggiha sang hyang bhedajñāna||


nāḍī-calana-mārgaś ca punarbhāwa iti smṛtaḥ|
mārga-calana-nāḍī muktāḥ paramakewalāḥ||45||


sinā jñānatrayaṃ jāgrat tathaiwa calana-nāḍī|
jñānatrayaṃ suṣuptaye nāḍī ca calanaṃ bhawet||46||


sadāśiwasya yo mārgah nāḍī-calana-saṃsmṛtaṃ|
mārga-calana-nāḍī paramasya mi saṃsmṛtaḥ||47||


iti sang hyang sang hyang sadudbhrānti kamoktan| sang hyang wyudbhrānti kapunarbhawān| ndan hana ta mantra parama pamgat ri sira| tryakṣara sahita krama nira| yapwan ātgĕg dentālumakṣaṇā ika| kapangguh sang hyang sadudbhrānti| yapwan singsal sang hyang wyudbhrānti katmu|| kunang akweh paratĕngranya| tunggal pradhānākĕn| ndya ta lwirnya| yan mangṛngö kita śabda ning ardhacandra bibndu nāda| mangke tka ning patinta| hayu ta kapalang dentānggĕgĕ| kanistṛṣṇanta| saha sandhi sakramanya| kuñcī ri wit ning nāḍī ikang inĕban mwang ikang sarwwadwāra| saha wāyu dhāraṇa| ya prāṇāyāma nga| sikĕp kanirjñānanta| haywa wyāpāra| yapwan ahenak denta| samangkana ta sang hyang ātmā msat| makamārgga sang hyang praṇawa| anĕrus tkĕng dwādaśānggulasthāna| sira ta sinangguh niṣkala| paḍa bhaṭāra paramaśiwa ika| msat pwa sira sakeng rika| ya ta kamoktan nga||

dwādaśānggulasaṃsthānād wimuktaḥ paramah śiwah|
śūnyam ewa paraṃ khyātaṃ jñātawyo mokṣaś ca tataḥ||48||


anantara ri huwus nirān mukta sakeng dwādaśānggulasthāna| sayogya ta sang hyang ātmā matmahan paramaśiwatattwa| mari matmahan ātmā| apa ta lwir nirān mangkana| śūnya kewala| ya malwi paramaśūnya| ya ta matangnyan kawruhakna kramanya de sang mahyun ing kamokṣan| nahan sādhanānung kapanggiha sang hyang mahajñāna||


wimuktas tyaktasaṃswano na tiryagūrdhwagamanaḥ|
nādhastādgamanaś cāpi wiphalaḥ śūnyaḥ kewalaḥ||49||


kunang ikang sandhi kasikĕpana kuñcī rahasya| saha praṇāyāma| makāwasāna ng kadhīrajñānān| haywa wyāpāra| apa matangnyan mangkana| apan ring wawangis alā nira sang hyang hurip sakeng śarīra| tan dadi tan pāwan| hiḍĕp nirmmala| tan siddha phalanya||
nihan waneh ulahakna sang sādhaka| yapwan apūjā aśīla sopacāra umaṛp wetan| athĕr agranāsika ta śiwakaraṇa| aprāṇāyāma rumuhun| numlĕng ry agra ning irung| mahawan ghrāṇa kanan| trusakna tkeng hati| hiḍĕpĕn bhaṭāra brahmā caturmukha| trinayana| caturbhuja| raktawarṇṇa| hiḍĕp pratiṣṭhā ring hati a| oṃ aṃ brahmaṇe namah| recaka ngaranya||
mwah wijilakĕn wāyunta śuddha| mahawaneng ghrāṇa| haneng hampru hiḍĕp bhaṭāra wiṣṇu caturbhuja| trinayana| kṛṣṇawarṇṇa| hiḍĕp pratiṣṭhā ring hampru| oṃ uṃ wiṣṇawe namah| pūraka ngaranya||
mwah isĕp wāyunta hanĕng ghrāṇa kalih| pgĕng den asuwe| tkākna ring pusuhpusuh| hiḍĕp bhaṭāra īśwara trinayana| caturbhuja| śwetawarṇṇa| ma| oṃ maṃ īśwarāya namah| kumbhaka ngaranya| ring tlasnyan mangkana| unyakĕn tang mantra caturdaśākṣara| praṇawa|| oṃ| sang| baṃ| taṃ| aṃ| iṃ| naṃ| maṃ| śiṃ| waṃ| yaṃ| aṃ| uṃ| maṃ| oṃ|| hayu humung koccāranya| ri tlas ing mangkana| laju sira abhasmabīja| sandana| iti prāṇāyāma sangsipta pūjā nga||
mwah tingkah ing wiphala| catur pwa ya kwehnya| ndya ta lwirnya nihan| nihspṛha| nirwwāṇa| niṣkala| nirāśraya|| kunang lwir ning pratyekanya| nihspṛha nga tan ana kasādhya nira| nirwwāṇa tan paśarīra| tan ana kasādhya|| niṣkala nga pasamūhan ing sarwwa taya| tan katuduhan| tan parūpa warṇṇa| tan pahamngan| ngkānongwan ing eikatwa bhaṭāra mwang ātmā| thĕr miśra ring awak bhaṭāra|| nirāśraya nga sira ta luput ing sarwwajñāna mangalpana| apan sira sāri nikang niṣkala|| maryya nga sang hyang ātmā| apan sira tan pawastu| luput ing sarwwabhāwa| nirlakṣaṇa| sira ta paramālaukika|| mangke mwah pwa sira sang sādhaka yan mangkana apan sira angambĕkakĕn ringkah i wwang sumanggraheng laukika| ri kāla ning hurip nira| marapwan kapanggiha sarasan ing lakṣaṇa ring wiphala ning lakṣaṇa||


laukikaṃ kārayet pūrwaṃ dīkṣāwidhiwidhānataḥ|
paścāt paramakaiwalyaṃ kuryāt paramapaṇḍitaḥ||50||


mangkana ta sang paṇḍita| gumawe sira laukika pūrwaka| ndya ta laukika ngaranya| ikang dīkṣāwidhiwidhānāglarakna ring loka| paścāt i wkasan pwa ya magawe ya ta sira paramakaiwalyajñāna| ya paramapaṇḍita nga yan mangkana|| kna pwa ya denira| lumakṣaṇākĕn ikang caturwiphala| wyakta kita mangguh ikang pada kamokṣan| niyata kita tan maluyeng janma mwah| ri denya tan pawastu| apan tan palingan ta ng amukti sukha mawiśĕṣa|| nihan sādhanānung kapanggiha ikang caturwiphala| haywa wera apan rahasya tmĕn lĕkasi kapatiniki||
jñāna lpas tan pahangĕnangĕnan| mokta kaiwalya| nirdoṣa| sira puruṣa| kaiwalya nirāśraya| aglĕng kamoktan sang sādhaka|| kunang yan aṛp adhawa huripta| mamantrākna sang hyang mantra aṃ ring nābhi| ah ring wunwunan|| yan tka ning kapatinta ah ring nābhi| aṃ ring wunwunan| haywa korup hilahila dahat| kāṃ kāṃ kāṃ| a a ah| paramajñāna kamoktan sira| oṃ śūnya| jñāna lpas tan pahamngan| rwawlas anggula doh nira sakeng śiwaketa| śiwaketa nga śiwalingga| śiwalingga nga rambut winuhĕl||
muwah paraṃ brahmā| aṃ ah|| ika kawruhan winikalpa ring hana lawan taya| kewala umiḍĕng nirākāra| aṃ śabdanya| lumrā ring śarīra| ngūniweh ring nawadwāra| śūnya rūpa ikang śarīra wkasan| ya sūryyasmṛti nga yan mangkana|| ah wijil ing wāyu sakeng śarīra| candrarūpa ikang śarīra yan mangkana|| ri mokṣahan ing wāyu ring śarīra| saumyālilang ahning ikang śarīra wkasan| ya śāntacandra nga nismṛti yan mangkana|| muwah ri hana ning sūryyasmṛti mwang candrasmṛti dadi tang praṇawajñāna| patmu nira sang hyang paraṃbrahma lawan sang hyang praṇawajñāna niyata ng dadyāken pangjyotirūpa| awa sadākāla mahning nirāwaraṇa| kadi teja ning maṇikmanta| sinārawadhi angekadeśa| lumrā apadang rahina sadā| sugandha ta sira tan gawegawe| apan śuddha śiwasmṛti nga|| sira ta yan katon denta| iyakang aṃ ah| sira sadya udbhrānti ngaranya| sira paraṃbrahma bapa sira de bhaṭāra śiwa| nguniweh ikang jñāna| wruh tan pamikalpa| umiḍĕng nirākāra| ya tika sinangguh sang hyang praṇawajñāna| sira ta bhaṭara bhaumaśiwa| sira ta makasājñawaśīśwarī| matangnyan ikang praṇawajñāna| tridewī ngaranya waneh| sira ta pinakaibu de bhaṭara śiwa||
tadrūpa ewa putraka|| kewela mangkana ta rūpa bhaṭāra śiwa| kadi rūpa bhaṭāra jyoti| mangkana ling sang hyang aji sangsipta||


okāre līyata ukāro akāraś ca pralīyate|
makāro bindausaṃlīno bindur nāde pralīyate||51||


nādaś ca līyate śūnye śūnyam ewaṃ tu jāyate|
śūnyāt parataram wāpi atyantaṃ śūnyalakṣaṇam||52||


sakalaṃ sakalatattwam ca sūkṣmaṃ sakalaniṣkalam|
paraṃ niṣkalaṃ śūnyaṃ ca ūrdhwātyūrdhwo 'tiśūnyakaḥ||53||


1 iti sang hyang praṇawajñāna| kamokṣan||

sang hyang umāpati
praṇawaśrīdewī oṃ
śrīdewī saraswatī

2 kaśūnyatān sira paramaśiwa| dwādaśānggulasthāna sira| hangsa kāraṇa praṇawa| sadāśiwa karyya ning hangsa| īśwara brahmā wiṣṇu wyakti ning praṇawajñāna kamokṣan||

3 atiśūnya atyantaśūnya bhaumaśiwa
niṣkala śūnya oṃ

śūnyāntara kaṇṭhamūla oṃ
sakala niṣkala śūnya wakṣas
sakala ma nābhisthāna
a
u

4 nihan kalĕpasanira sang hyang śiwa| ya ta kawruhakna kahananira| sang hyang śiwa sira mungguh ri netra| akuning kadi mas sinanghilang warṇṇanira| sira ta pinakātmā ning panon| sira sang hyang pramāṇa sira mungguh ri tungtung ing irung| kalawan agra ning jihwā| warṇṇa nira bhiru| sira ta pinakātmā ning tutur|| sang hyang jñāna mungguh ring bongkol ing papusuh| warṇa nira putih tan pamala| sira ta pinakadewātmā ning mengĕt| muwah yapwan hana tngĕran ing kapatin| tunggalakna sang hyang śiwa kalawan sang hyang pramāṇa| mwang sang hyang jñāna| mangkana dalanira sang hyang śiwa||

5 mwah yan katkan ing kapatin| aja tan karasanana lunga nira| sang hyang śiwātmā sah saking śarīra| aja weha dalanana babahan sanga| ndya ta ngaran babahan sanga| ring luhur 7| ring sor 2| kaṇiṣṭha dalan ika nga|| yan adalan ring śiwadwāra madhya nga|| kunang ikang mārga uttama| dalanira sang hyang śiwātmā| ring tungtung ing śabda| sĕla ning hiḍĕp nga ring kaktĕg| yan tka ring kalpasan| aja ngangĕn śarīra dewek| mwang anak rabi mwah kasukhan| ikang tiga atmah siji| ya ta tūtakna mārgga tungtung ning śabda| sla ning hiḍĕp|| iti kalpasan sang bhujanggaśiwa| haywa wera rahasya dahat| tan siddha phalanya||

6 nihan sang hyang paramopadeśa| kāla ning tan hana bhuwana| tan hana awangawang uwunguwung| tan ana śūnyanirwāṇa| tan ana ng jñāna| tan ana ng wiśeṣa| tan ana ika kabeh| kang wantĕn samana pangeran| awak paramasukha| tan sukha dening śūnya| tan awak śūnya| tan sukha dening nirwwāṇa| tan awak nirwwāṇa| tan sukha dening jñana| tan awak jñana| tan sukha dening wiśesa| tan awak wiśesa| kewala paramasuka tāwak nira| tan pāntara| tan madhya| tan parūpa| tan pawarṇṇa| tan pasana| lengit tan kna winuwus| tan sukha dening śabda| tan pāwak śabda| tan sukha dening hiḍĕp| tan awak hiḍĕp| kewala sukha acintya śarīra|| sakeng sukha acintya mijil Ṣang hyang jñānawiśeṣa| tan kneng sarwwahīna| apan māwak jñāna| tan kawiśeṣan| apan māwak wiśeṣa| tan kneng śūnya| apan māwak śūnya| tan keneng nirwwāṇa| apan māwak nirwwāṇa| tan keneng sarasa ning bhuwana| apan māwak bhuwana| tan kneng sarwwasūkṣma| apan māwak sūkṣma|| mangkana sang hyang jñānawiśeṣa| inaranan sang hyang jagatkāraṇa||

7 mangke sang hyang jagatkāraṇa| ahyun tumona ri awakirāganal| amuktya ri śarīra nira| sakalaniṣkala| hetunyanakaryya paraspara| paras nga sakala| para nga niṣkala| ndya ta lwirnyan| makaryya sira śūnya pinakasthāna ning klir nira| tan kawruhana dening pakaryya nira| ri huwus i sang hyang jagatkāraṇa| makasthāna ring śūnya mijil ta ng kāryya nira| ndya ta lwirnya| mijil karihinikang nirwwāṇa| sakeng nirwwāṇa mijil ongkāraśuddha| sakeng ongkāraśuddha amutĕr swara mijil bindupraṇa śuddhasphaṭikawarṇṇa| i jronya mesi nādaprāṇa jñānaśuddha| rūpa kadi pupul ing āditya candra lintang| dīptanya| mangkana binduprāṇa| nādaprāṇa mijil sakeng oṃkāraśuddha||

8 mwah sang hyang oṃkāraśuddha praṇawajñāna nga mijilakĕn mantra weda japa pinakaśarīra ning para| para nga manuṣya ikang kināryya bindupraṇa| ndya ta lwirnya| ikang mijil karihin binduprāṇa pinakakaras| nādaprāṇa pinkatanah| mijil akṣara| ndya ta lwirnya| ka kha ga gha nga| matmahan gtih|| sakeng ka kha ga gha nga mijil ca cha ja jha ña| matmahan daging| makĕmpĕl kadi danganan ing kris| sakeng ca cha ja jha ña mijil ṭa ṭha ḍa ḍha ṇa| matmahan gātra ning kulit|| sakeng ṭa ṭha ḍa ḍha ṇa mijil ta tha da dha na| matmahan gātra ning hodod| sakeng ta tha da dha na mijil pa pha ba bha ma| [matmahan gātra ning asthi|| sakeng pa pha ba bha ma mijil] ya| ra| la| wa| matmahan gātra ning sumsum|| sakeng ya ra la wa mijil śa ṣa sa ha| matmahan huntĕk| mangkana tmahan ing ekākṣara| kadi śiwalingga rūpanya||

9 saking ekākṣara mijil tiktākṣara| ndya ta lwirnya| a ā matmahan śirah| i ī matmahan rahi| u ū matmahan cangkĕm| ṛ ḥ matmahan mata| ḷ ḹ matmahan irung| e ai matmahan talinga| o au matmahan kaṇṭha mwang gulu| mwah pangracahan ing akṣara ing sor|| ka matĕmah caṇṭik| kha matmah mūlādhāra| ga| matmah babokongan| gha matmah pāyu| nga matmah upastha kontol|| ca matmah pupu mwang jĕjĕngku| cha matmah wtis mwang wiluta| ja matmah pahoglag mwang bhujāpāda| jha matmah tlapakan| Ña matmah jariji mwang bulu puhun kuku| mwang wahikang ring madhya|| ṭa matmah nabhi| ṭha matmah ungsilan| ḍa matmah dalĕm ing guhya| ḍha matmah limpa| ṇa matmah panguritan|| ta matmah lamungsir| tha matmah hulur| da matmah adonadon| dha matmah jajaringan| na matmah hati|| pa matmah susu| pha matmah waḷkang| ba matmah tutud| bha matmah matmah bāhu hasta nakha| ma matmah paparu|| ya matmah kaṇṭha| ra matmah tālu| la matmah hilat| wa matmah caṇṭik|| śa matmah lambe luhur mwang pipi| Ṣa matmah jihwāgra| sa matĕmah lambe sor mwang whang| ha matmah hati nāḍī mwang suratādhikaphala tkeng bulu rambut| mangkana lwir ing matmahan para| pakāryya nira sang hyang oṃkāraśuddhapraṇawajñāna||

10 ri huwus ing matmah para| sang hyang jagatkāraṇa| mwah sira makaryyātmā mijil sakeng śarīra nira| mangasthānākĕn ing para| ndyā ta lwirnia| brāhma mangasthāna ring mūlādhāra| pīta warṇṇa nira| rumakṣa gtih|| wiṣṇu mangasthāna ring nābhi| krṣṇa warṇṇa nira| rumakṣa daging|| rudra mangasthāna ring hati| rakta warṇa nira| rumakṣa kulit|| iśwara mangasthāna ring kaṇṭha| śweta warṇṇa nira| rumakṣa hodod|| sadāśiwa mangasthāna ring jihwāgra| śuddhasphaṭika warṇṇa nira| rumakṣa balung bulu rambut| mangkana lwir ning ātmā mangasthāna ring para||

11 mwah sakeng ātmā mijil pañcadaśendrīya| sakeng daśendrīya mijil tang pañcahoma| lawan pañcakatīrtha| ikang mūlādhāra matmah bindu śuddhasphaṭika warṇṇa| sumĕngka tang bindu| mareng bhuwanaśarīra| amārgga mareng nabhi| matmahan śiwa ikang bindu| saken śiwa matmahan manuṣya| mangkana lwir ni mawalya mānuṣa| iti bhuwanaśarīra| śāstra nira ling sang mahā||

12 nihan kamalacakra nga| wit ning pusuhpusuh nga nīlakaṇṭha| nīlakaṇṭha nga tutud| gawikā nga nīlawarṇṇa nira jro ning tutud|| lambikā nga kulut ing tudtud|| daśamīsara nga wit ning kaṇṭha|| dhryāgaulaṣṭhā nga wumaking hilat|| sahasradala nga utĕk|| sang hyang nādaprakāśa nga keśa|| sang hyang niṣkala nga bindu tungtung ing rambut|| iti tantramahāpada nga sṭhāna ning rahasya| dening jñana| sangka ning karĕp ira| bheda ning hidĕp| lawan patunggalan ing rahasya rinahasya|| rājā wiśesa ring hati| pamnĕr sang hyang suparṇni| kang atunggu kaḍatwan bhaṭārī saraswatī| hara ning kaḍaton otwat sajalang kurupu tngah ing hati| hisi ning kaḍaton wong jāti||

13 nihan mantrawiśeṣa nga pañcākṣara| lwirnya| namah śiwāya| ka| namah stuti ning hulun maring śiwāya|| śi nga śiwatattwa| wā nga sadāśiwatattwa| ya nga paramaśiwatattwa| hetunya nikang pañcākṣara linĕwih dening sang brāhmana bhujangga| śaiwa sogata| sang mandasakĕn tattwa mwang brata| śāstra| mwang tryakṣara nga aṃ uṃ maṃ|| ka| aṃ nga śiwayoga| śiwamantra| śiwatattwa|| uṃ nga sadāśiwayoga| sadāśiwapūjā| sadāśiwatattwa|| maṃ nga paramaśiwayoga| paramaśiwajapa| paramaśiwatattwa|| ca tryakṣara waneh aṃ ah hrīh|| aṃ nga śiwa| ah nga sadāśiwa| hrīh nga paramaśiwa|| makweh yan wuwusan| ikang śāstra wangsit| nahan mantrākna||

14 ca mantra pañcākṣara| tryakṣara yan mantrākna ring bhasma| mwah ring toya karonya dadi pawitra| mwang panulak sarwwaroga| sarwwamala| sarwwa upadrawa| sarwwaduṣṭa| sarwāstra|| yeka kang pinratiṣṭhā ring sarwwalingga| tananāngḷwihi muwah haneng sira| ca| tang wījakṣara| tgĕs ing śāstra mūlākṣara nga| ha| kalinganya ikang ginawe śāstra ha cetana mwang acetana| yeka tgĕs ing ekatwa| tgĕs ing patĕmu ning tutur lupa| tgĕs ing oṃkāra awor lawan wit|| ka| paramaśiwa ikang śāstra ha pinaropo sira||

15 muwah sang hyang jāwa duk haneng śarīra sukha| iku helingakĕn| lamun sira sah sakeng śarira| śarira den pun sukha| depun paḍa sukha nipun| tka nira lawan lunga nira| nanging sāmpun wiweka de nira ngulati| dera haiñcĕ haiñcekī | tgĕse norāneng awakira| iku kaiñcainanā pawkas hingsun ri sira| śiwa| sadāśiwa| paramaśiwa|| śiwātmā matmahan mata kiwa|| sadāśiwātma matmahan mata tngĕn|| paramaśiwātmā pandĕlĕng kabeh||

16 mwah yan amārgga ring lalaṭa dadi bhujanggādi|| yan amārgga ring soca dadi kṣatriya|| yan amārgga ring irung dadi tumĕnggung|| yan amārga ring karṇṇa dadi sira dmang|| yan amārgga ring tutuk dadi pacahtaṇḍa|| yan amārgga ring prāṇawāyu [|||]| [yan] amārgga ring śiwadwāra dadi ratu hañākrawṛtti| juga sāri ning tiga ri hanakan ing netra unggwanya|| ya huriping wong sajagat| ya sang manon| ya sāri ning tiga nga| sirāngolah sajagat ri yawa mwang ring jro| ya sang manon sira nga| surup ing rāditya ulan| ya sang manon hurip ing damar mwang pati ning darma| gingsire ring untĕk muwah ring sumsum|| ya ika tgĕs ing bubukṣah mwang gagakaking ring rādity gnahe|| yan ring śarīra sang bubukṣah ring mata kiwa| sang gagakaking ring mata tngĕn| ḷr śiwa kang ingintarakĕn prāṇa| ikang ingaran śiwātmā| sadāśiwa angintarakĕn wāyu| ikang ingaranan śuddhātmā| paramaśiwa angintarakĕn hurip| ikang ingaranan jiwātmā|| śiwah mūlih ring sadaśiwa || paramaśiwa mulih maring sadāśiwa|| sira ta ingaranan tan parūpawarṇṇa| ikang angilangakĕn ri sira|| mwah yan katkan ing patinta| aja lali samangkana||

17 muwah yoganidrā nga kramanyānḷng nāsikāgra| pinakasādhananta sūkṣmajñāna| yapwan mahenak dhyānanira| ikang arip mata hilang| nguniweh ikang manah wiparīta hilang| sma| wkasnyāwak manarawang| kapangguh tang jñānawiśeṣa| wnang manona śwaśarīranta sakeng kahananira| apan pinakapada kamokṣan||

18 muwah yan kita wnang tuminggalana ring mahāpraṇawa| tanana bheda ning śarīra lawan bhuwanatraya| kalinganya| ika sang hyang mahāpraṇawa| bhuwanātmaka yapwan hana pamsatira sakeng bhuwana| sira ta paramārdhānareśwarī| sira ta unggwan sang hyang ātmā mangguh kapadamokṣan| ya sang hyang niṣkala bindu ngaranira|| mantroccāraṇa| wirahita sira| yakārabīja nira kayogīśwaran| sira hingan ing amangguh kanirāśrayan| enak pwa denta mangawruhi sira| tanana sarwwapāpa i sira| tan paka nira| tan ahaṛp| tan almĕh| tan bhedākĕn ikang nga hala mwang hayu| ri wruh ira pāntara ning tutur lupa| wnang tan mangipi kita| sang wruh ing yoganidrā| apan māwak tutur prakaśa||

19 nihan sandhyatsayā| denikang cetana mwang acetana| lwirnya| ikang śubhāśubhāwak ing acetana| nguniweh ikang sarwwendriya| lupanĕn sawiṣayanya| muwah kāryya ning tutur| ikang śūnya niśreyasa| awak ing cetana prakāśa| sma| nimna tayā| kapangguh kanirājñānān de ning jñānawiśeṣa| apan ikang kanirājñānān kapangguhan ing kapadamokṣan| sira ta mantuk ing śiwapada ngaranira| sma| iti praṇawaṭīkā antopadeśa||



jaḥkāre pṛthiwī jñeyā taḥkāra āpah saṃsthitāḥ|
kiḥkāre ca mahāteja uṃkāre wāyuṃ saṃnyaset||54


phaṭkārākāśasaṃyukto mahāpātakanāśāya|
pañcāṇḍaṃ japed yo widwān śiwalokam awāpnuyāt||55


ndya ta ya| jah| tah| kih| uṃ| phat || iti sang hyang pañcakāṇḍa| japākna śiwadhyāna| mahāpātaka wināśa denya || 0 || aṃ ah japākna ping 16| śiwadhyāna| nirmmala phalanya|| yan paramaśiwadhyāna| mokṣa phalanya|| yan mahyun ing ring pusanggara rudradhyāna|| yan mahyun ning kaswastyan ing rāt| mahādewadhyāna|| yan mahyun sakārryanta siddha| śangkaradhyāna|| yan mahyun kasihana dening janma| hyung kunang| īśwaradhyāna| aṃ atmabījākṣara|| ah śūnyatābīja| mahā sangyoga sira|| haywa cawung|| iti sang hyang mahājapa| paramarahasya sira|| 0||
muwah kadgarāwaṇa nga| oṃ ha ka śa ma la wa ra yaṃ uṃ|| ardhanārīśwara kahiḍĕpanya| nyāsanya pradakṣiṇākrama| andĕlakna ring padmahṛdaya| mwah ring widikwidik| tan katama ning sarwwasañjāta phalanya| mwang luput ing sarwwawighna|| nihan nyāsākna anuṣṭhāna sang hyang mṛtyuñjaya| oṃ ring śiwadwāra| aṃ ring waktra| kaṃ ring kaṇṭha| ah ring antarhṛdaya| aṃ ring nābhi| tkeng pada kalih| sambung ing sang hyang daśākṣaramantra|| oṃ auṃ ha ka śa ma loa wa ra ya m uṃ| namo namah swāhā| sīkadhī padāntanyāsa|| smah| mantra muwah oṃ maṃ sah wauṣaṭ| mṛtyuñjayāya namah swāhā waṣaṭ||


ṃṛtyuñjayasya dewasya yo nāmāny abhikīrtayet|
dīrghāyuṣam awāpnoti sanggrāmawijayī bhawet||56


haywa cawuh| adomraṇa denira tlas|| 0|| nihan panglukatan gaṇapati| wnang angge midĕr| śa| ampel gaḍing rajah gaṇa| tangan kiwa ngagĕm cakra| tangan tngĕn ngagĕm gadā| duluranya bantĕn| ajuman putih kuning| sucī asoroh mahiwak pithik putih jambul| toyane mawadah sangku tmagā| skar sudhāmala saha prasasantun| arthanya 1100| samsam dona katima| rajahan ika lĕbonakna ring sangku| ri huwusa pinūjā tiwakakna ring gnahing kamraṇan|| ma||


oṃ||

gaṇapaṭiṃ śiwāputraṃ bhuktaṃ tu waidhatarpaṇam|
bhaktaṃ tu jagati loke śuddhapūrṇaśarīriṇam||57


sarwawiṣawināśanaṃ kāladṛngga dṛnggīpatyam |
parāni rogāṇi mūrcchantaṃ triwiṣṭapopajīwanam||58


ganggomayoḥ siddhārthadaṃ dewagaṇaguruṃ putram|
śaktiwīryālokaśriyai jayanti lābhānugraham||59

oṃ siddhir astu| [ganapata]ye namaḥ swāhā|
tlas| makweh pangrakṣanya| wnang angge ya ning gring grubug| yadin gring tatumpur muwah kamraṇan| ring hĕmpĕlan| ywadin karusakan dening sato| wnang iki tiwakakna||
(60 oṃ ghmuṃ gaṇapataye namaḥ, oṃ saraswatyai namaḥ|, oṃ siddhir astu|, tad astu| astu||, oṃ dīrghāyuṣaṃ sukhaśriyā| darśanāt tawa wṛddhiśriyā||

haywa weh wong waneh amaca| yan tan jāti śuśrūṣā| nirmmala malilang manahnya| yan amaca ndan aśuci rumuhun| mangda trus śuci dalĕng ri heng||
[iti gaṇapatitattwa samāpta]