Kamis, 30 April 2009

VRHASPATITATTVA

Avighnam astu

 

kailāśaśikhare ramye tiṣṭhamāno maheśvaraḥ |

vṛhaspatim uvāceti śivatattvam anuttamam || 1

 

Bhaṭāra Īśvara hane pucak niṅ Kailāsaparvata / sĕḍĕṅ mavarah aji ri saṅ

vatĕk devatā kabeh / kañcit vineh śāstra paṅarcana nira ri avak bhaṭāra

paramakāraṇa / irikaṅ kāla / hana sira viku riṅ svarga / bhagavān

vṛhaspati ṅaranira / sira ta masö mamūjā ri bhaṭāra / saha pañcopacāra /

ri huvus nirān pamūjā / manĕmbah ta sira / ri huvus nirān manĕmbah /

maluṅguh ta sira / tumakvanakĕn sari saṅ hyaṅ aji kabeh / liṅ nira /

 

bhagavan deva devānām anādiparameśvara |

samākhyāhi tattvaṃ sarvaṃ ramayan sacarācaram || 2

 

sājñā bhaṭāra / kasihana rānak bhaṭāra / varahĕn ika saṅ hyaṅ aji kabeh

/ mataṅyan akveh prabheda nira de bhaṭāra / an pavarah ri saṅ vatĕk

devatā kabeh / hana śaiva ṅaranya / hana pāśupata ṅaranya / hana alepaka

ṅaranya / ika ta kabeh / kapva dudū pavarah bhaṭāra sovaṅsovaṅ / lavan

ikaṅ śāstra vih akveh ata prakāranya / ndya ta kaliṅan ika / mataṅyan

vineh makveha / ikanaṅ mārga kalavan aji de bhaṭāra / maṅkana liṅ

bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira /

 

sādhu sādhu mahāsattva karmaphalasya tattvaṃ yat |

taddhi bhāvasamanvitam ihatra ca paratra ca || 3

 

atyanta dibya niṅ takvantānaku bhagavān vṛhaspati / mataṅyan makveh

deṅku paveh aji i saṅ vatĕk devatā kabeh / saṅka yan akveh ikaṅ yoni

saṅka niṅ maṅdadi / apa dumeh ya makveha / apan akveh ṅaran iṅ vāsanā /

vāsanā ṅaranya  ikaṅ karma ginave niṅ janma ihatra / ya ta bhinukti

phalanya riṅ paratra / ri janmanya muvah / yan ahala / yan ahayu / asiṅ

atah sakalviran iṅ karma ginavenya / hĕnti mara phalanya / kadyaṅga niṅ

dyun vavadah niṅ hiṅgu / huvus hilaṅ hiṅgunya / ikaṅ dyun inasahan

pinahalilaṅ / kavĕkas ta ya ambönya / gandhanya rumakĕt irikaṅ dyun /

ndah yatika vāsanā ṅaranya / samaṅkana tekaṅ karmavāsanā ṅaranya / hana

riṅ ātmā / rumakĕt juga ikaṅ karmavāsanā ṅaranya / yatika umuparĕṅga

irikaṅ ātmā / koparĕṅga tekaṅ ātmā / ya ta rāga ṅaranya / ikaṅ vāsanā

pva dumadyakĕn ikaṅ rāga / ya ta mataṅyan mahyun iṅ karma / harṣa

salvira nikaṅ karmavāsanā / ikaṅ vāsanā pva ya duvĕg umuparĕṅga irikaṅ

ātmā / ya ta dumadyakĕn ikaṅ karmavāsanā lavan karma / ya ta dumadyakĕn

ikaṅ janma mapalenan / hana devayoni / hana vidyādharayoni / hana

rākṣasayoni / hana daityayoni / hana nāgayoni / akveh prakāra nig yoni

saṅkanya n paṅjanma / ya ta mataṅyan kapva dudū veśanya / asiṅ kāptinya

manah niṅ yoninya ṅūni ya kahyunya / hyunya ya ta dumadyakĕn ikaṅ karma

/ ya ta ginavenya hĕlĕmhĕlĕm / yan ahala ikaṅ karma ginavenya / ya

dumehnya tibeṅ naraka / salvir niṅ saṅsāra bhinuktinya / hĕnti pva ya

phala niṅ gavenya hala / vineh pva ya maṅdadya tiryak / yapvan ahayu

ikaṅ karma ginavenya / ya dumehnya dumadya riṅ svarga / salvir niṅ bhoga

bhinuktinya / hĕnti pva phala niṅ gavenya hayu / vineh pva ya dumadya

ratu pamĕgĕt sugih / kasambi tekaṅ jñāna hayu denya / katon taṅ vastu

kabeh denya / kadadi pvekaṅ kasambegan lavan sih puṇyabhakti / kadadi

pvekaṅ kabeh denya / ya ta sambandhanya sih bhaṭāra iriya / masih

bhaṭāra iriya / katon taṅ janmavāsanā denya / lavan lapa panas tis /

pāpa kleśa niṅ maṅdadi / yāvat tinonya liṅnya / i harah atyanta lara niṅ

janma karih / sabarinya n pāvak juga hana bhinuktinya / apa ta larih

ambana ri dadiṅku harah / mara ta ya ri saṅ paṇḍita / tumakvanakĕna

kaliṅan iṅ dadi / vinarah ta ya de saṅ ṛṣi / kunaṅ tapvan makas / mevĕh

jāti nikaṅ viśeṣa / ya ta mataṅyan ainaṅgraha riṅ aji makveh / asiṅ

sakavĕnaṅ denyān bhakti riṅ bhaṭāra / ya ta inalapnya pinakajñānanya n

paṅgṛhītāvak bhaṭāra / nahan hetu niṅ aji yan makveh / maṅkana liṅ

bhaṭāra / sumahur bhagavān vṛhaspati / liṅ nira / ndya ta viśeṣa nika

saṅ hyaṅ jñāna / sājñā bhaṭāra / ikaṅ śaiva kari ya / ikaṅ pāśupata kari

ya / ikaṅ Alepaka kari ya // sumahur bhaṭāra / liṅ nira / tan hana sor

tan hana lĕvih ikaṅ svarga anaku / yan paḍākĕna de saṅ makamārga / apan

paḍa tĕlas lituhayu deṅku gumĕlar ikaṅ jñāna ṅkāna mārga tĕlu / yapvan

salah denya maṅgĕgö jñāna / hana sor ikaṅ vaneh / ya ta mataṅyan ikaṅ

bhrānta jñāna / yekāgĕlĕm analahi / maṅkana liṅ bhaṭāra // Sumahur

bhagavān vṛhaspati / ndya tekaṅ bhrānta liṅ bhaṭāra / apan sojar nika

saṅ hyaṅ śāstra ya tinūt nika saṅ paṇḍita magave puṇyabhakti / ya dumeh

ika bhrānta liṅ bhaṭāra / kasihana ta rānak bhaṭāra / varahĕn tĕmĕntĕmĕn

/ maṅkana liṅ bhagavān vṛhaspati // Sumahur bhaṭāra / liṅ nira /

 

andhā andhaiḥ samāyuktā gajasyāptuṃ śarīrakam |

cakṣuṣānāptasādṛśyam anyo ’nyena bhramāpyate || 4

 

Hana vuta samoha / amalaku vinarah vruh riṅ liman / saka ri svīkāranyan

vruha / amalaku ta ya ginamĕlakĕn denikaṅ vvaṅ manon liman / ndan kapva

dudū ginamĕlnya sovaṅsovaṅ / hana aṅgamĕli hulu / kadi kumbha liman

liṅnya / vaneh aṅgamĕli taliṅa / kadi hirir liman liṅnya / vaneh

aṅgamĕli tulalai / kadi ulā liman liṅnya / vaneh aṅgamĕli vĕtĕṅ / kadi

lambuṅ liman liṅnya / vaneh aṅgamĕli ṅ iku / kadi vĕlut liman liṅnya /

vaneh aṅgamĕli suku / kadi tuduṅ liman liṅnya / asiṅ atah ginamĕlnya

salah siki ṅkāna / nda tar vruh ri sādṛśya niṅ liman / ri paṅadĕnya

piṇḍākāranya / ambĕknya nayanya / tan vruh apan vuta / saginamĕlnya juga

kavruhanya / tandvā kadyaṅga niṅ andhatattva / an tar vruh ri sādṛśya

niṅ liman / maṅkana tikaṅ janma / vyāmoha ṅaranya / ya pinakapĕtĕṅnya /

vuta kaliṅanya / tvas nikaṅ tattva kaharan avayava niṅ liman / yāṅkĕn

hulu gaḍiṅ tulalai vĕtĕṅ suku iku / ikaṅ śāstra lavan aji / akveh pva

kavyāpakan saṅ hyaṅ viśeṣa / ya ta mataṅyan ika maṅde bhrānta vulaṅun ta

ya / pati taṇḍaktaṇḍaki / tan vruh riṅ lor lavan kidul / tan vruh riṅ

mūlya lavan viśeṣa / tan vruh riṅ sor lavan maruhur / tan vruh riṅ kuraṅ

lavan lĕvih / tan vruh riṅ luṅhā lavan tĕka / ikaṅ jñāna maṅkana / yeka

bhrānta ṅaranya / tan paniddhākĕn prayojana / maṅkana liṅ bhaṭāra //

sumahur bhagavān vṛhaspati / liṅ nira /

 

bhagavan sarvatattvajña anādiparameśvara |

tvām etacchrotum icchāmi bhagavan sarvatattvakam || 5

 

sājñā bhaṭāra / atyanta saṅśaya rānak bhaṭāra denikaṅ andhatattva / hana

kapva sādṛśya nika saṅ hyaṅ tattvajñāna anuṅ pintonakĕn ikaṅ śāstra

kabeh / kasihana rānak bhaṭāra / varahĕn tĕmĕntĕmĕn yatanyan hilaṅa

puṅguṅ rānak bhaṭāra / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra

/ liṅ nira / atyanta iki dibya niṅ vuvustānaku / bhagavān vṛhaspati /

vĕnaṅ ta tumakvanakĕn ika saṅ hyaṅ tattvajñāna / kunaṅ prayatna ta kita

ri saṅ hyaṅ śāstra / apan aṅhiṅ kita vinarahku ri ṅke / vinarahku ri saṅ

hyaṅ aji / apan kita kinon guru loka riṅ svarga / śiṣyanta maṅajarakĕna

riṅ mānuṣa dlāha //

 

dvividhaṃ tattvaṃ paramaṃ cetanam acetanañ ca |

vyāpnoti sarvatattveṣu sūkṣmam unneyaṃ yatnataḥ || 6

 

Ndah lvir nikaṅ tattva kavruhananta / cetana lavan acetana / cetana

ṅaranya jñānasvabhāva vruh tan kĕneṅ lupa / nityomiḍĕṅ sadākāla / tan

kāvaraṇan / ya sinaṅguh cetana ṅaranya / acetana ṅaranya ikaṅ tanpa

jñāna / kadyaṅga niṅ vatu / ya sinaṅguh acetana ṅaranya / atĕmu pvekaṅ

cetana lavan acetana / ya ta maṅdadyakĕn sarvatattva / lvirnya /

pradhānatattva / triguṇatattva / buddhitattva / ahaṅkāratattva /

bāhyendriyatattva / karmendriyatattva / pañcamahābhūtatattva / nahan yaṅ

sarvatattva ṅaranya / ya ta kavruhananta tĕmĕntĕmĕn / nihan lakṣaṇanya

pājaraṅ kveri kita / tĕlu pratyeka niṅ cetana / lvirnya /

paramaśivatattva / sadāśivatattva / śivatattva / nahan yaṅ cetana tĕlu

ṅaranya mapalenan // paramaśivatattva ṅaranya /

 

aprameyam anirdeśyam anaupamyam anāmayam |

sūkṣmaṃ sarvagataṃ nityaṃ dhruvaṃ avyayam īśvaram || 7

aprameyam anantatvād anirdeśyam alakṣaṇam |

anaupamyam anādṛśyaṃ vimalatvād anāmayam || 8

sūkṣmañcānupalabhyatvād vyāpakatvāc ca sarvagam |

nityākāreṇa śūnyatvam acalatvāc ca tad dhruvam || 9

avyayaṃ paripūrṇatvād saumyabhāvaṃ tathaiva ca |

śivatattvam idam uktaṃ sarvagataḥ parisaṃsthitam || 10

 

Aprameya bhaṭāra / tan pāṅĕnaṅĕnan / apa hetu / ri kadadinya n ananta /

tan pahiṅan / anirdeśyam / tan patuduhan / ri kadadinya n tan palakṣaṇa

/ anaupamyam / tatan papaḍa / ri kadadinya n tan hana paḍa nira juga /

anāmayam / tatan kĕneṅ lara / ri kadadinya n alilaṅ / sūkṣma ta sira /

ri kadadinya n tan vĕnaṅ inupalabdhi / vyāpaka ta sira sarvagata /

kahibĕkan tikaṅ rāt denira / sahananya kabeh / nityomiḍĕṅ sadākāla / ri

kadadinya n tan pasaṅkan / dhruvam / meṅĕt ta sira / ri kadadinya n tan

polah / umiḍĕṅ sadākāla / avyayam / tatan palvaṅ / ri kadadinya n

paripūrṇa / īśvara ta sira / īśvara ṅaranya ri kadadinya n prabhu ta

sira / sira ta pramāṇa tan kapramāṇan / nahan yaṅ paramaśivatattva

ṅaranya // nihan yaṅ sadāśivatattva ṅaranya / i sor niṅ paramaśivatattva /

 

savyāpāraḥ śivaḥ sūryaḥ caittatattvaḥ sadāśivaḥ |

sapadaḥ saguṇo vyāpī arūpatvāt pracaryate || 11

utpādako na sādhakaḥ tattasyānugrahaparaḥ |

virocanakaro nityaḥ sarvajñaḥ sarvakṛdvibhuḥ || 12

aśaraṇasya sa bhrātā sa mātā sa pitā mataḥ |

sa mocakaḥ sarvaduḥkhād yathā janmani janmani || 13

 

Savyāpārah / bhaṭāra sadāśiva sira / hana padmāsana pinakapaluṅguha nira

/ aparan ikaṅ padmāsana ṅaranya / śakti nira / śakti ṅaranya /

vibhuśakti / prabhuśakti / jñānaśakti / kriyāśakti / nahan yaṅ caduśakti

// nihan taṅ vibhuśakti ṅaranya /

 

ūtaprotañ ca gadidaṃ śivena parameśinā |

ūtaṃ vyāptam iti protaṃ protañ ca maṇisūtravat || 14

 

Inūta nira ikaṅ sarvatattva / inūta ṅaranya / vinyāpaka nira / kadyaṅga

niṅ miñak haneṅ susu / hanekaṅ miñak ṅkāneṅ susu / ndatan katon / ya ta

sinaṅguh ūta ṅaranya / prota ṅaranya / maṇisūtravat / kadyaṅga niṅ maṇi

maṅekadeśa gatinya / ika taṅ ūtaprota / ya ta vibhuśakti ṅaranya / sira

gumave ikaṅ rāt kabeh / prabhuśakti ṅaranya / tatan kabādha de nira riṅ

rāt kabeh / nahan yaṅ caduśakti ṅaranya padmākāra / ri madhya nika /

ṅkāna ta paluṅguhan bhaṭāra [ri] kāla nira n maśarīra / mantrātmā ta

sira / mantra pinakaśarīra nira / īśāna mūrdhā ya / tatpuruṣa vaktra ya

/ aghora hṛdaya ya / bāmadeva guhya ya / sadyojāta mūrti ya / aum /

nahan pinakaśarīra bhaṭāra / bhāsvara sphaṭikavarṇa / nahan ikanaṅ guṇa

ri sira / dūraśravaṇa / dūrasarvajña ta sira / dūradarśana ta sira /

dūraśravaṇa ṅaranya rumĕṅö i śabda madoh aparĕk / dūrasarvajñā ṅaranya

vruh ry ambĕk niṅ madoh aparĕk / dūradarśana ṅaranya tumon iṅ adoh

aparĕk savaṅsavaṅ guṇa ṅaranika / aṇimā / laghimā / mahimā / prāpti /

prākāmya / īśitva / vaśitva / yatrakāmāvasāyitva / ya ta aṣṭaiśvarya

ṅaranya / pinakasvabhāva bhaṭara / nahan yaṅ sadāśivatattva ṅaranya / i

sor nikaṅ sadāśivatattva māyāśirastattva ṅaranya / uṅgvan saṅ hyaṅ

aṣṭavidyāsana / ananta / sūkṣma / śivatama / ekarudra / ekanetra /

trimūrti / śrīkaṇṭha / śikhaṇḍī / saṅ hyaṅ ananta sira kinon bhaṭāra

umyāpaka ikaṅ bhuvana lavan jagat / api tuvi maṅlĕpasakĕn  ātmā vyāpāra

vaneh / yapvan huvus vyāpāra pakon bhaṭāra / irika ta yan mokta saṅ hyaṅ

ananta / saṅ hyaṅ sūkṣma gumanti ananta / śivatama gumanti sūkṣma /

ekarudra gumanti śivatama / ekanetra gumanti ekarudra / trimūrti gumanti

ekanetra / śrīkaṇṭha gumanti trimūrti / śikhaṇḍī gumanti śrīkaṇṭha /

śrīkaṇṭhāku teki / śrīkaṇṭha ṅaranku kinon maveh aji riṅ brahmāṇḍa /

pinanah pvāku riṅ rāgi de bhaṭāra kāma / dĕlĕṅku ri saṅ hyaṅ kāma /

mataṅyan dinĕlĕṅ ya riṅ dŗṣṭiviṣa / syuh pvekāvak saṅ hyaṅ kāmadeva /

bhasmībhūta / matĕmahan avu / ndan ikaṅ rāga kavĕkas iry aku / ya ta

mataṅyan makrabi ibunta bhaṭārī umā an pakānak saṅ sanatkumāra / nahan

tattva nira saṅ hyaṅ anaku saṅ vṛhaspati / ikaṅ rudra i sor ya inalapku

piniṅruhurakĕnku / sira gumanti ya śikhaṇḍī / nahan yaṅ māyāśirastattva

ṅaranya / i sor nikaṅ māyāśirastattva / yatika māyātattva ṅaranya /

māyātattva ṅaranya / śūnya tāvak ny acetana / paḍa lavan śivatattva /

ndan acetana svabhāvanya / ya ta sornya saṅkeṅ śivatattva / vinyāpakākĕn

pva ya de niṅ śivatattva / cetana svabhāvanya / ūtaprota pveka de niṅ

śivatattva / mamyāpaka ikaṅ ūta vibhuh riṅ avak nikaṅ māyā / ikaṅ prota

maṅekadeśa / ikaṅ śivatattva prota svabhāvanya riṅ māyā / ya ta mataṅyan

koparĕṅgan mala / mala ṅara niṅ acetana / apan ikaṅ śivatattva sĕḍĕṅ

sphaṭikavarṇa / nirmala malilaṅ aho mahĕniṅ / pinakasvabhāvanya ñ cetana

/ koparĕṅgan pva ya deniṅ acetana / hilaṅ ta śakti nira / śakti ṅaranya

ikaṅ sarvajña lavan sarvakartā / mari pveka śivatattva / sarvajña

sarvakāryakartā / ya ta sinaṅguh ātmā ṅaranya / cetana lĕṅĕṅlĕṅĕṅ

ṅaranya / akveh pvekaṅ ātmatattva / ya ta mataṅyan sĕsök taṅ māyātattva

/ kadyaṅga niṅ umah niṅ tavvan / matap matumpaṅtumpaṅan / ikaṅ māyā

yāṅkĕna umah niṅ tavvan / ikaṅ ātmā yāṅkĕn anak niṅ tavvan / adhomuka

tumuṅkul ṅaranya / mulat i sor juga tikaṅ ātmā / tan vruh irikaṅ tattva

i ruhurnya / inulahakĕn pvekaṅ māyātattva deniṅ śakti bhaṭāra / mĕtu taṅ

pradhānatattva / ganalganal niṅ māyā śūnya tāvak ny acetana /

pinatĕmvakĕn pvekaṅ ātmatattva lavan ikaṅ pradhānatattva de bhaṭāra /

hilaṅ malupa ikaṅ ātmā acetana / apan tan pajñāna / mavyāpakeṅ

pradhānatattva / ika ta maveh lupa riṅ ātmā / ya ta pradhānatattva

ṅaranya / inulahakĕn pvekaṅ pradhānatattva deniṅ kriyāśakti bhaṭāra / an

pakānak taṅ triguṇatattva / triguṇatattva ṅaranya sattva rajah tamah //

 

Laghu prakāśakaṃ sattvaṃ cañcalaṃ tu rajaḥ sthitam |

tamo guru varaṇakam ity etac cittalakṣaṇam || 15

 

Ikaṅ citta mahaṅan māva / yeka sattva ṅaranya / ikaṅ madĕrĕs molah /

yeka rajah ṅaranya / ikaṅ abvat pĕtĕṅ / yeka tamah ṅaranya //

 

mokṣaḥ svargaś ca narakaṃ tiryagbhāvaś ca mānuṣam |

cittapāpasya jāyate cittasya hy anubhāvataḥ || 16

 

Ikaṅ citta hetu nikaṅ ātmān pamukti svarga / citta hetu niṅ ātmā tibeṅ

naraka / citta hetu nimittanya n paṅdadi tiryak / citta hetunya n

paṅjanma mānuṣa / citta hetunya n pamaṅgihakĕn kamokṣan mvaṅ kalĕpasan /

nimittanya nihan //

 

ārjavatvam asaktatvaṃ mṛdutā saṃvibhāvitvam |

īśvaratvaṃ kuśalatvaṃ madhuratvaṃ suveṣatā || 17

 

Ikaṅ ambĕk dugaduga dṛḍha / masö ta ya vruh ta ya ri palenan iṅ vastu

lavan maryādā / vruh ta yeṅ īśvaratattva / vidagdha ya / mamanis ta ya

denya n pamĕtvakĕn vuvusnya / mahalĕp piṇḍākāra ny avaknya / yeka

lakṣaṇa niṅ citta sāttvika // nihan taṅ rajah ṅaranya /

 

krūratvañ caiva darpitvaṃ sāhasitvaṃ pracaṇḍatā |

lobhitvañ ca palatvañ ca nirghṛṇatvaṃ pramāditā || 18

 

Ikaṅ ambĕk krora / lavan ikaṅ ulah krodha katakut / darpa ta ya sāhasika

ya / panasbhāran lobha / capalahasta / capalapāda / vākcapala / tan hana

kasihnya / palĕhpalĕh masiga / yeka lakṣaṇa niṅ citta si rajah ṅaranya

// nihan taṅ tamah ṅaranya /

 

ālasyaṃ bhīrutā tandrā nidrā hiṃsā pramāditā |

śokitā bhūktā caiva asaumyatā nityabandhatā || 19

 

Ikaṅ ambĕk vĕdivĕdi / luhya paṅĕmĕh vuk turū / bvat aṅdvadvat aṅĕlĕm

amātimāti / palĕhpalĕh / putĕk hati / abvat vulatnya / yeka citta si

tamah ṅaranya // Ikaṅ citta sattva rajah tamah ṅaranya / yatika umikĕt

saṅ hyaṅ ātmā / nihan phalanya /

 

atyantaṃ sātvikaṃ cittaṃ nirlepam antaropamam |

kṛtamākāśamayatvaṃ sarvamokṣapratijñātam || 20

 

Yan sāttvika ikaṅ citta / ya hetu niṅ ātmān pamaṅgihakĕn kamokṣan / apan

ya nirmala / dumeh ya gumavayakĕn rasa niṅ āgama lavan vĕkas niṅ guru //

 

samatvaṃ rajasaḥ proktaṃ dharmma tenecchati śubham |

sattvaṃ kasmāt saṃyuktaṃ vā tad eva svargyam āyanam || 21

 

yapvan paḍa göṅ nikaṅ sattva lavan rajah / yeka mataṅyan mahyun magavaya

dharma denya / kadadi pvekaṅ dharma denya n kalih / ya ta mataṅyan mulih

riṅ svarga / apan ikaṅ sattva mahyun iṅ gave hayu / ikaṅ rajah

maṅlakvakĕn //

 

triguṇamūḍhakañ cittaṃ sunādi sandhakayaka |

tvayakasmatva malatva sameṣṭaṃ mānuṣaṃ phalam || 22

 

Yan paḍa göṅnya katĕlu / ikaṅ sattva rajah tamah / ya ta mataṅyan

paṅjanma mānuṣa / apan paḍa vineh riṅ kahyunya / ikaṅ sattva rajah tamah

/ agavaya hala liṅ nikaṅ rajah / matagguh ikaṅ sattva / luhya lĕmĕh liṅ

nikaṅ tamah / maṅlakvakĕn ikaṅ rajah / magavaya hayu liṅ nikaṅ sattva

lavan rajah / kabvatan denikaṅ tamah / maṅkana gantiganti nikaṅ triguṇa

/ ya ta mataṅyan tan hana kadadi denikaṅ ātmā riṅ agave hala hayu /

yapvan kadadi pvekaṅ gave hala hayu deniṅ ātmā / ya ta mataṅyan paṅjanma

mānuṣa / ya ta iniṅĕtakĕn de bhaṭāra vidhi / ri pāntara niṅ svarga lavan

naraka / yatika paśucyan iṅ ātmā / asiṅ sagavenyāṅdadi mānuṣa / ya ta

iniṅĕtakĕn de bhaṭāra vidhi / apan sira pinakaparcaya bhaṭāra riṅ

śubhāśubhakarma niṅ janma //

 

atyantaṃ rājasaṃ cittaṃ krodhādau kevalaṃ saktam |

agner eva prajananaṃ ko hy agnimayasaptacaḥ || 23

 

Yapvan citta si rajah magöṅ / krodha kevala / śakti pva riṅ gave hala /

ya ta hetu niṅ ātmā tibeṅ naraka / salvir nikaṅ saṅsāra hiniḍĕpnya //

 

atyantaṃ tāmasaṃ cittaṃ nidrāparaṃ suaṃmūḍham |

sthāvaraṃ śīghram āyantaṃ tad dhruvaṃ cittakāryataḥ || 24

 

Yapvan tamah magöṅ riṅ citta / ya hetu niṅ ātmā matĕmahan tiryak / lima

prakāra niṅ tiryak / lvirnya / paśu / mṛga / pakṣī / sarīsṛpa / mīna /

kanĕmnya sthāvara / paśu ṅaranya iṅvaniṅvan iṅ vanva / sapi / kĕbo /

śvāna / vök saprakāra // mṛga ṅara niṅ sattva haneṅ vana / siṅha / moṅ /

kidaṅ saprakāra riṅ alas // pakṣī ṅaranya salvir iṅ manuk mör / hayam /

itik saprakāra // sarīsṛpa ṅaranya salvir iṅ alakulaku ḍaḍanya / vĕdit /

lintah / ulā / vĕlut saprakāra // mīna ṅaranya salvir iṅ haneṅ vvay /

ivak lvah samudra / ityevamādi magöṅ adĕmit saprakāra / sasiṅ lumakulaku

ya jaṅgama ṅaranya / nahan tĕmahan iṅ ātmā yan magöṅ tamahnya / ya tan

dadi ikaṅ dharmasādhana denya / anpaṅdadi ta ya jaṅgama / ya ta mataṅyan

matĕmahan kayukayu kapiṅnĕmnya janma / mataṅyan sthāvara odvad / rondon

/ dukut saprakāra niṅ tan kilip / tarmolah riṅ uṅgvanya juga / yeka

sthāvara ṅaranya / ikaṅ kumilip ya jaṅgama ṅaranya / nahan tĕmahan iṅ

ātmā yan agöṅ citta si tamah // saṅka riṅ triguṇa mĕtu taṅ buddhi /

makveh prakāra niṅ buddhi / nihan lvirnya / dharma / jñāna / vairāgya /

aiśvārya / ndan hana ta baliknya / adharma / ajñāna / avairāgya /

anaiśvārya / nihan taṅ pañcaviparyaya ṅaranya / hana ta tuṣṭi ṅaranya /

hana ta aṣṭasiddhi ṅaranya / nahan ta vṛtti niṅ buddhi ṅaranya // dharma

ṅaranya /

 

śīlaṃ yajñas tapo dānaṃ pravrajyā bhikṣā hy eva ca |

yogaś cāpi samāsena dharmasyaiko vinirṇayaḥ || 25

 

Śīla ṅaraniṅ maṅrakṣācāra rahayu / yajña ṅaraniṅ maṅhanākĕn homa / tapa

ṅaraniṅ umātīndriyanya / tan vineh riṅ viṣayanya / dāna ṅaraniṅ veveh /

pravrajyā ṅaraniṅ viku anāśaka / bhikṣu ṅaraniṅ dīkṣita / yoga ṅaraniṅ

magave samādhi / nahan pratyeka niṅ dharma ṅaranya // nihan taṅ jñāna

ṅaranya /

 

pratyakṣam anumānañ ca kṛtāntād vacanāgamaḥ |

pramāṇaṃ trividhaṃ proktaṃ tat samyagjñānam uttamam || 26

 

Ika saṅ kinahanan deniṅ pramāṇa tĕlu ṅaranya / pratyakṣānumānāgama /

pratyakṣa ṅaranya katon kagamĕl / anumāna ṅaranya kadyaṅga niṅ anon

kukus riṅ kadohan / ya ta maṅanumāna hiṅan iṅ apuy / yekānumāna ṅaranya

/ āgama ṅaranya ikaṅ aji inupapattyan de saṅ guru / yeka āgama ṅaranya /

saṅ kinahanan deniṅ pramāṇa tĕlu / pratyakṣānumānāgama / ya ta sinaṅguh

samyagjñāna ṅaranya // nihan taṅ vairāgya ṅaranya /

 

dṛṣṭānuśrāvite bhoge sukhe dehe virāgitā |

tad vairāgyaṃ samākhyātaṃ na yogī moganiḥspṛhaḥ || 27

 

Hana bhoga katon / kadyaṅga niṅ ratu pamĕgĕt / hana bhoga karĕṅö /

kadyaṅga niṅ kahyaṅan svarga kadevatan / ika taṅ bhoga katon karĕṅö /

tatan maharĕp irika kabeh / apan iṅ ratu tovi tan aharĕp ta sira /

yateka sinaṅguh vairāgya ṅaranya // nihan taṅ aiśvarya ṅaranya /

 

bhogeṣu copabhogeṣu paribhogeṣu vā punaḥ |

sāmānyaṃ triṣu vijñeyaṃ tadaiśvaryaṃ vipaścitā || 28

 

Bhoga ṅaranya salvir iṅ kapaṅan kenum / upabhoga ṅaranya salvir iṅ

sinaṇḍaṅ / paribhoga ṅaranya ikaṅ marabi mahulun / saṅ kinahanan denika

kabeh / yeka aiśvarya ṅaranya / ika taṅ dharma / jñāna / vairāgya /

aiśvarya / ya ta nimitta niṅ asih bhaṭāra riṅ ātmā // nihan ta baliknya

/ adharma / ajñāna / avairāgya / anaiśvarya // adharma ṅaranya ikaṅ

buddhi kinatayan deniṅ dharma / liṅnya / syapa karih vruh riṅ svarga

ṅaranya / syapa saṅkanya / syapa saṅka niṅ naraka / pāpa magave hala /

kasvargan rakva magave hayu / ḍöhadoh ika vuvus niṅ maliṅ / vvaṅ maharĕp

puṇyan ana saṅ viku majarakĕn ikāna / ri vĕdinya riṅ takĕr hopan hetunya

n lumakva viku / ika ta tan byakta vuvus niṅ aji / apan tan katon

vinarahakĕn / maṅkana liṅ nikaṅ buddhi adharma // ajñāna ṅaranya ikaṅ

buddhi kinatayan deniṅ anumānāgamapratyakṣa / tapvan kinahanan denika /

ya ta mataṅyan kinahanan deniṅ vikalpa / saṅśaya / bhrānta / vikalpa

ṅaranya ikaṅ umaṅĕnaṅĕn ikaṅ vastu tapvan tinonya / saṅśaya ṅaranya ikaṅ

ambĕk sandeha / bhrānta ṅaranya ikaṅ ambĕk salah seṅguh / ika taṅ ambĕk

vikalpa saṅśaya bhrānta / yateka ajñāna ṅaranya // avairāgya ṅaranya

ikaṅ buddhi jĕnĕk hyunta riṅ vastu kaṇiṣṭhamadyamottama / liṅnya maṅke

mūlya / ya lĕvih ṅaranya / ya ta avairāgya ṅaranya // anaiśvarya ṅaranya

ikaṅ buddhi kinatayan deniṅ bhoga upabhoga paribhoga / yeka sinaṅguh

anaiśvarya ṅaranya / nahan taṅ balik nikaṅ caturaiśvarya ṅaranya // apa

mataṅyan sinaṅguh kinasihan de bhaṭāra ikaṅ buddhidharma / nihan ta

phalanya /

 

svargaṃ dharmeṇa gamanaṃ devayoniṣu jāyate |

aṇimādiguṇopetaḥ sarvabhogeṣu tṛpyate || 29

 

Yan dharma kadadi deniṅ buddhi / hetunya n mulih riṅ svarga / alavas pva

ya mukti riṅ svarga / maṅdadi ta ya devatā / kapaṅgih taṅ aṇimādiguṇa

denya // nihan ta phala niṅ jñāna /

 

samyagjñānāddhi kāmataḥ catuḥśaktiḥ sa paṇḍitaḥ |

mokṣapadaṃ samāsādya na bhave viśate punaḥ || 30

 

Ikaṅ kinahanan deniṅ samyagjñāna / sira ta rasika lĕvih / apan sira

umaṅguhakĕn kamokṣan / tan paṅjanma muvah / kinahanan deniṅ caduśakti /

ya ta sinaṅguh tĕka riṅ janmāvasāna ṅaranya / umulih riṅ śivapada /

cetana nira sātmaka lavan bhaṭāra // nihan ta phala niṅ vairāgya /

 

vairāgyāt prakṛtau līnaḥ suptavat sukham āpnuyāt |

dīrghe kāle ca vā punaḥ devayoniṣu jāyate || 31

 

Ikaṅ vairāgya / sira umulih riṅ prakṛtiloka / kadi enak iṅ aturū tan

paṅipi / maṅkana ta enak niṅ sukha kapaṅgih de nira / vĕkasan maṅdadi ta

sira devatā / nahan ta phala niṅ vairāgya // nihan ta phala niṅ aiśvārya/

 

aiśvaryeṇāpratihataḥ sarvabhogena tṛpyate |

aṇimādiguṇopeto devayoniṣu jāyate || 32

 

Tan katahĕn asiṅ paranira / mvaṅ solah nira ta ya / sukha ta ya

saparanya / vĕkasan ta ya maṅdadi devatā / kapaṅgih taṅ aṇimādiguṇa

denya / nahan ta phala niṅ aiśvarya // nihan ta phala nig baliknya /

ikaṅ buddhi makavīja ṅ adharma / yekāṅdadi tiryak / apan manayakĕn

dharma / phala niṅ jñāna / yeka inapusan iṅ karmasukha / apan apan

apuṅguṅ riṅ tattvajñāna / keluilu ikaṅ pagave hala hayu / ya nimittanya

n maputĕran riṅ janma manuṣya / naraka tiryak tĕmahanya vaneh / akĕḍik

pva ya jāti niṅ vvaṅ magave hayu / mataṅyan makveh maṅdadi tiryak /

patimbunan iṅ magave hala / ikaṅ avairāgya mvaṅ anaiśvarya / mataṅyan

kinalalisan de bhaṭāra / ikaṅ ātmā makavīja ṅ adharma / ajñāna /

avairāgya / anaiśvarya // nihan taṅ pañcaviparyaya ṅaranya / lvirnya /

tamah / moha / mahāmoha / tāmisra / andhatāmisra / tamah ṅaranya ikaṅ

buddhi maharĕp amaṅguhakĕnaṅ sukhasakala / moha ṅaranya maharĕp

amaṅguhakĕnaṅ aṣṭaiśvarya / mahāmoha ṅaranya maharĕp amaṅguhakĕnaṅ sukha

riṅ niṣkala lavan kāṣṭaiśvaryan / tāmisra ṅaranya umayamayam ikaṅ sukha

kapaṅgiha hĕlĕm / andhatāmisra ṅaranya vvaṅ tumaṅisakĕn ikaṅ vastu huvus

hilaṅ / nahan taṅ pañcaviparyaya ṅaranya / ika ta kabeh nimitta niṅ ātmā

saṅsāra ika // nihan taṅ tuṣṭi ṅaranya / lvirnya / arjana / rakṣaṇa /

kṣaya / saṅga / hiṅsā / bhāgya / kāla / ātmā / arjana ṅaranya ikaṅ

amuluṅ sarva drĕvya / rinakṣa ya / ya tuṣṭi ṅaranya / rakṣaṇa ṅaranya

ikaṅ huvus mamuluṅ drĕvya / rinakṣa ta ya / ikaṅ duvĕg maṅrakṣa drĕvya /

tuṣṭi atah ṅaranya / kṣaya ṅaranya vvaṅ maṅhiḍĕp lara / alvaṅ pveka

laranya / ṅūnihuni n varasa / tuṣṭi ṅaranya / saṅga ṅaranya ikaṅ atĕmu

lavan kasihnya / ya tuṣṭi ṅaranya / hiṅsā ṅaranya ikaṅ amātimāti /

makakāryāmaṅana / tuṣṭi ṅaranya yeka bāhyatuṣṭi ṅaranya // nihan taṅ

ādhyātmikatuṣṭi ṅaranya / bhāgya ṅaranya ikaṅ buddhi mahenak ambĕknya /

an tan pamaṅgihakĕn sukha / liṅnya / i harah tan hana kunaṅ gaveṅku

rahayu ṅūni / mataṅyan tan panĕmu sukha maṅke / ya ta mataṅyan ko ṅ avak

pamrih ta pagave hayu / maran tan meṅkene dlāha riṅ janma sovah / tuṣṭi

ṅaranya / kāla ṅaranya kalalah aku umaṅgihakĕna ikaṅ inayamayamku / apa

kunaṅ kaliṅanya / ri deny an tan kalalah kunaṅ / her sakarĕṅ tĕkaha kita

dlāha / tuṣṭi ṅaranya / ātmā ṅaranya hana ta jñāna mamiveka ṅ ātmā /

sahiṅan iṅ varahvarah saṅ guru / yatika pinakahiṅan iṅ jñānanya / tan

hana svata iriya / tan pamṛddhyakĕn ikaṅ jñāna pavarah iriya / apan tan

pagave samādhi / humĕnĕṅ juga mahenak ambĕknya / nahan prakāra niṅ tuṣṭi

/ nimitta niṅ jñāna kapihĕran vavaṅ mahenak ambĕknya // nihan taṅ

aṣṭasiddhi ṅaranya /

 

dānam adhyayanaṃ śabdas tarkaḥ sauhṛdam eva ca |

trayo duḥkhavighātāś ca siddhayo ’ṣṭa prakīrtitāḥ || 33

 

Dāna ṅaranya saṅ vĕnaṅ maveveh / adhyayana ṅaranya saṅ vĕnaṅ maṅaji /

hana ta sira sādhaka / saṅka ri tīkṣṇa niṅ kasādhakan / aṅrĕṅö ta sira

śabda sūkṣma / athavā hana ta sira vĕnaṅ manarka vastu sakala lavan

sūkṣma / tarka ṅaraniṅ jñāna maṅuhā / nda tan salah deniṅ maṅūha / yeka

bāhyasiddhi ṅaranya // nihan taṅ ādhyātmikasiddhi ṅaranya / ika saṅ

vĕnaṅ humilaṅakĕn ikaṅ duhkha tĕlu / ndya ta yaṅ duhkha tĕlu ṅaranya /

ādhyātmika duhkha / ādhidaivika duhkha / ādhibhautika duhkha //

ādhyātmikaduhkha ṅaranya ikaṅ lara saṅkeṅ manah / lvirnya / rāga / dveṣa

/ moha / urĕm bhāra gigil / puru / kuris / vāta / pitta / śleṣma / śūla

/ larahatin / nahan taṅ ādhyātmika duhkha ṅaranya // ādhidaivika duhkha

ṅaranya ikaṅ inalap iṅ gĕlap / edan / ayan / kāveśa graha / saprakāra

nig duhkha saṅkeṅ deva / yeka ādhidaivika duhkha ṅaranya //

ādhibhautikaduhkha ṅaranya pinĕraṅ / rinacun / jinarĕm / kĕneṅ upas /

kesyan / inabhicari / tinĕluh / tinuju khala ulā lalataṅ / saprakāra niṅ

lara duhkha saṅkeṅ bhūta / bhūta ṅaran ika māvak kabeh / yeka ṅ

ādhibhautika duhkha ṅaranya // ika ta saṅ vĕnaṅ humilaṅakĕn ikaṅ duhkha

samaṅkana kvehnya / sira ta sinaṅguh ādhyātmikasiddhi ṅaranya / kunaṅ

ikaṅ vvaṅ sinaṅguh uttamasiddhi ṅaranya saṅ yogīśvara / saṅ umaṅguhakĕn

aṇimādiguṇa / nahan taṅ vṛtti niṅ buddhi kavruhananta / saṅka riṅ buddhi

mĕtu taṅ ahaṅkāra / tĕlu prakāranya / lvirnya / sāttvika / rājasa /

tāmasa / nahan bhedanya / si vaikṛta yeka sāttvika / si taijasa yeka

rajah / si bhūtādi yeka tamah / saṅka riṅ ahaṅkāra [si vaikṛta ] mĕtu

taṅ manah lavan deśendriya / lvirnya / śrotra / tvak / cakṣuh / jihvā /

ghrāṇa / vāk / pāṇi / pāda / pāyu / upastha / saṅka riṅ ahaṅkāra si

bhūtādi mĕtu taṅ pañcatanmātra / ikaṅ ahaṅkāra si taijasa / yeka umilu

mamĕtvakĕn kārya nikaṅ ahaṅkāra si vaikṛta lavan si bhūtādi / apan

makasvabhāva maṅulahakĕn // aparan sinaṅguh pañcatanmātra ṅaranya /

nyapan tahankva liṅanta / nihan nyaṅ śabda / sparśa / rūpa / rasa /

gandha / vyaktinya / tutupana / taliṅanta / hana śabda / karĕṅö / litlit

nikaṅ śabda karĕṅö / yeka śabdatanmātra ṅaranya / hana ta haṅin madĕrĕs

/ litlit nika rumĕsĕp iṅ kulit kahiḍĕpanya / yeka sparśatanmātra ṅaranya

/ hana ta sandhyāvelā ṅaranya / huvus sumurup saṅ hyaṅ āditya / hana ta

teja nira kavĕkas / litlit nikaṅ teja katon / yeka rūpatanmātra ṅaranya

/ rasatanmātra ṅaranya ikaṅ pinaṅan mapahit mamanis kunaṅ / litlit nikaṅ

rasa rinasan kavĕkas iṅ liḍah tan vvaṅ hilaṅ / hana śeṣanya kari / yeka

rasatanmātra ṅaranya / gandhatanmātra ṅaranya hana ta candana tinunu /

litlit niṅ gandhanya inambuṅ / yeka gandhatanmātra ṅaranya / samaṅkana

pañcatanmātra ṅaranya // saṅkeṅ pañcatanmātra mĕtu taṅ pañcamahābhūta /

ākāśa mĕtu saṅkeṅ śabdatanmātra / vāyu mĕtu saṅkeṅ sparśatanmātra / teja

mĕtu saṅkeṅ rūpatanmātra / apah mĕtu sagkeṅ rasatanmātra / pṛthivī mĕtu

saṅkeṅ gandhatanmātra / nahan yaṅ pañcamahābhūta ṅaranya / sakala

pratyakṣa katon kagamĕl / ndah yeka hiṅan iṅ tattva i sor / nahan

svabhāva niṅ tattva kabeh / kapva umyāpaka tattva i sornya / ikaṅ tattva

i sor tan vĕnaṅ ya umyāpakerikaṅ tattva i ruhurnya / ikaṅ pṛthivītattva

ya patimbunan iṅ tattva kabeh / śabda guṇa niṅ ākāśa / sparśa guṇa niṅ

vāyu / rūpa guṇa niṅ teja / rasa guṇa niṅ āpah / gandha guṇa nig pṛthivī

// kunaṅ ikaṅ rasa / nĕm prakāra nika / lvirnya / lavaṇa / amla / kaṭuka

/ tikta / kaṣāya / madhura / lavaṇa ṅaranya asin / amla ṅaranya asĕm /

kaṭuka ṅaranya pĕḍĕs / kaṣāya ṅaranya sĕpĕt / madhura ṅaranya manis /

tikta ṅaranya pahit / nahan taṅ ṣaḍrasa ṅaranya // guṇa niṅ pṛthivī

gandha / rva lvir niṅ gandha / abo mvaṅ avaṅi // ikaṅ ṣaḍrasa / ya teka

pinaṅan ininum deniṅ laki laki lavan anakĕbi / ya ta maṅdadyakĕn hurip

lavan śarīra / sāri nikaṅ śarīra / ya ta matĕmahan kāma riṅ laki laki /

śukla ṅaranya vaneh / śvanita riṅ anakĕbi / matĕmu pvekaṅ śuklaśvanita

ṅkāneṅ padmanāḍī madhya niṅ ṣaṭkoṣa / yatika kinahanan iṅ hurip / salvir

niṅ makaśuklaśvanita / yan vvaṅ yan tiryak / salvir iṅ rūpa niṅ

kavitanyātah tinurunya / yan makveh ikaṅ śukla saṅkeṅ śvanita / lanaṅ

tĕmahanya / yan makveh ikaṅ śvanita saṅke śukla / yeka tĕmahan vadvan /

kunaṅ ya paḍa kvehnya ikaṅ śuklaśvanita / yatika janmāntara puruṣa

ṅaranya kĕḍi valavadi hara tĕmahanya / ikaṅ śuklātĕmahan ya tahulan /

odvad / sumsum / ikaṅ śvanita dadi dagiṅ / rudhira / carma / tĕlu sakeṅ

laki laki / tĕlu sakeṅ anakĕbi / yeka sinaṅguh ṣaṭkoṣa ṅaranya / ikaṅ

śabdatanmātra dadi taliṅa / pinakapaṅrĕṅö pakĕnanya / ikaṅ

sparśatanmātra dadi kulit / pinakapaṅrasa panastis pakĕnanya / ikaṅ

rūpatanmātra dadi mata / pinakapanon pakĕnanya / ikaṅ rasatanmātra dadi

hilat / pinakapaṅrasa pakĕnanya yan pamukti ṣaḍrasa / ika gandhatanmātra

dadi hiruṅ / pinakapaṅambuṅ gandhābo avaṅi pakĕnanya / yatika

pañcabuddhīndriya ṅaranya / apan yeka pinakagolaka niṅ indriyeka sāmpun

iṅujar ṅūni / śrotrendriya mauṅgv iṅ taliṅa / pinakakaraṇa niṅ ātmān

paṅrĕṅö śabda pakĕnanya / ikaṅ tvagindriya muṅgv iṅ kulit / pinakakaraṇa

niṅ ātmān paṅhiḍĕp panastis pakĕnanya / ikaṅ cakṣurindriya muṅgv iṅ mata

/ pinakakaraṇa niṅ ātmān panon rūpa varṇa pakĕnanya / ikaṅ jihvendriya

muṅgv iṅ ilat / pinakakaraṇa niṅ ātmān paṅrase ṣaḍrasa / ikaṅ

ghrāṇendriya muṅgv iṅ iruṅ / pinakakaraṇā niṅ ātmān paṅambuṅ gandhābo

avaṅi / ikaṅ vāgindriya muṅgv iṅ tutuk / pinakakaraṇa niṅ ātmān paśabda

pakĕnanya / ikaṅ pāṇīndriya muṅgv iṅ taṅan / pinakakaraṇa niṅ ātmān

paṅgamĕlgamĕl pakĕnanya / ikaṅ pādendriya muṅgv iṅ suku / yeka

pinakakaraṇa niṅ ātmān lumaku pakĕnanya / ikaṅ pāyvindriya muṅgv iṅ

silit / pinakakaraṇa niṅ ātmān paṅisiṅ aṅĕntut pakĕnanya / ikaṅ

upasthendriya muṅgv iṅ purus bhaga / pinakakaraṇa niṅ ātmān paṅĕyĕh mvaṅ

amĕtvakĕn śuklaśvanita pakĕnanya / nahan ta krama niṅ daśendriya haneṅ

śarīra // sumahur bhagavān vṛhaspati / lig nira / umapa teki rva de

bhaṭāra majarakĕn indriya / umuṅguh lavan inuṅgvan / apan ri hana nikaṅ

golaka ya ta nimitta niṅ ātmān paṅgṛhīta ṅ viśaya // sumahur bhaṭāra /

liṅ nira / yogya ika denta matakvan kamu ṅ vṛhaspati / kadi pramāṇātekaṅ

golaka niṅ ātmā / nyaṅ taliṅa tan vĕnaṅ maṅrĕṅö śabda yan tan hana ṅ

śrotrendriya / vyaktinya n atuli / hana taliṅanya lavan lyaṅnya /

kathamapi tarpaṅrĕṅö śabda / yan tan hana ṅ śrotrendriya / maṅkana ṅ

mata kasahanaṅ cakṣuḥ / yan kasaputan putihputih / ṅuni veh ri tan

pesyanya / mapeka tar panon / maṅkana ṅ lumpuh kĕḍi prakāranya tan vĕnaṅ

ika ri viṣayanya / yan tan hana ṅ indriyanya / katon pveka kabeh denta

kamu ṅ vṛhaspati / ya ta matagyan lyan taṅ indriya lavan golaka / ikaṅ

manah yeka ratu niṅ indriya sumaṅkalpa ikaṅ viṣaya / apan vit nikaṅ

indriya / manaṅkalpa ṅaranya umastv ikaṅ viṣaya / ginṛhīta niṅ indriya /

yeka gave niṅ manah / ikaṅ indriya kabeh tan aṅga rakva tan vehĕn iṅ

viṣayanya / apan enak niṅ manaṇḍaṅ mamaṅan maṅinum / enak niṅ

malakyarabi / enak niṅ maṅrĕṅö tabĕhtabĕhan / kiduṅ gupitgupitan / ya ta

dumeh saṅ hyaṅ ātmā jĕnĕk iṅ śarīra / apan sira mamukti rika kabeh //

 

śakaṭopamaṃ pradhānaṃ puruṣo vṛṣabhopamaḥ |

īśasārathisaṃyuktaṃ jagad bhramita cakravat || 34

 

Ikaṅ śarīrāṅkĕn rĕṅgarĕṅga niṅ giliṅan / ikaṅ śubhāśubhakarma ya

sinaṅguh jagat / yateka maputĕran riṅ svarga naraka / kaharan cakra niṅ

giliṅan / saṅ hyaṅ ātmā kaharan lĕmbu maṅirid kaṅ ratha / bhaṭāra īśvara

kaharan sārathi / kumon ikaṅ lĕmbu maṅirid kaṅ ratha / tan aṅga ya tan

lakvakĕna makon / ya ta mataṅyan kapurihan ika ṅ kaṭik sasiki / ya ta

paḍa niṅ ātmā / jĕnĕk mamet bhoga niṅ indriya saṅka riṅ evĕh niṅ bhoga

pinetnya / ya ta mataṅyan tumuvuh ikaṅ rāga / moha / drĕmbha / lobha /

mātsarya / prihati / lapa / vĕlĕkaṅ / panasbhāran / maṅkana svabhāva

nikaṅ janma kabeh / ikaṅ ātmā maṅkana yatikātmā viparīta ṅaranya /

suṅsaṅ / pinakahulun deniṅ hulunya / pinakakaṭik deniṅ kaṭiknya / alavas

pveka maṅkana / mari tekaṅ ātmā / rāgarāga ika rūpanya / apan ikaṅ rāga

tar pĕgat irikaṅ janma manuṣya / paṅan turū ya viniśeṣākĕnya / alavas

pva ya makaviśeṣa ṅ paṅan turū / kṣaya tekaṅ cetana kasĕḍĕk deniṅ tamah

/ apan / jāti nikaṅ mamaṅan menak turūnya / ikaṅ turū magave lupa niṅ

ātmā / lupa pveka ṅ inabhyāsanya / gatinya denikaṅ vuk turū / ya ta

mataṅyan dadi paśu / sapi / kĕbo / asu / vök / pipīlikā saprakāra /

tamah ta yāgöṅ riyaṅdadi paśu / mataṅyan matĕmahan kayukayu / rondon /

dukut saprakāra / nahan tĕmahan iṅ ātmā jĕnĕk tumūtakĕna liṅ niṅ rāga //

sumahur bhagavān vṛhaspati / liṅ nira / atyanta kāsyasih niṅ ātmā /

sājñā bhaṭāra / ndya teka luputa riṅ pāpa / mataṅyan lĕpasa saṅkeṅ pāpa

naraka / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira /

yan matutur ikaṅ ātmā ri jātinya / irika ta yan alilaṅ / saṅ hyaṅ ātmā

juga humiḍĕpa sakasukhaduhkha niṅ śarīra / apan sira magopta hanerikaṅ

śarīra / manuluh irikaṅ tattva kabeh / ri vastu niṅ cetana / sumĕlat iṅ

tattva niṅ śarīra kabeh / sira n umukti ya / paḍanya nihan /

 

pradhānaṃ prāsādetyuktaṃ  tryanto mantrī prakīrtitaḥ |

śūdram indriyam ity āhur viṣayā bhogavat sukham || 35

 

Ikaṅ śarīra ya ta kaharan kaḍatvan / ikanaṅ tryantahkaraṇa ṅaranya ikaṅ

buddhi manah ahaṅkāra ya ta kaharan senāpatya / ikaṅ indriya ya ta

kaharan punpunanya lavan kaṭika / ikaṅ viṣaya śabdādi ṅaranya / ikaṅ

śabda sparśa rūpa rasa gandha / yekāṅkĕn bhoga pinaṅan ininum sadākāla /

saṅ hyaṅ ātmā sirāṅkĕn ratva / mamukti ika kabeh / jĕnĕk pva saṅ hyaṅ

ātmā mabhogabhoga ṅkāna riṅ śarīra / ya ta mataṅyan tar vruh ry avak

nira / tan atutur / jāti nira / nimittanya nihan / iṅĕtiṅĕtĕn tĕmĕntĕmĕn

/ i vruha niṅ ātmeriya maṅde ya n pamuhara ṅ sukha niṅ śarīra / ya ta

mataṅyan hanāmrih mabhavahbhavah / hanāsavahsavah / magaga / mapaṇḍe /

huṇḍahagi / asiṅ atah saprakāra niṅ maṅdadyakĕna sukha / ya ta ginavenya

hĕlĕmhĕlĕm / tapvan katĕmu ikaṅ sukha / ya ta hetunya n kasakitan / ṅhel

niṅ mamikulmikul / maṅlaṇḍak / maṅhuḍan / kapva ya n malapa / vĕlĕkaṅ /

panastis / n donya n dadya niṅ sukha pavehnya / irikaṅ daśendriya /

paḍanya kadyaṅga niṅ kaṭik tuṅgal / hana ya kasapuluh kapvākonkon irikaṅ

kaṭik tuṅgal / ṅkā tan aṅga tan lakvakĕna pakonkonya sovaṅsovaṅ /

mataṅyan saṅsarekaṅ kaṭik tuṅgal // sumahur bhagavān vṛhaspati / liṅ

nira / yateka sanyāsan katonakĕna rānak bhaṭāra / lakṣaṇa niṅ ātmān

haneṅ śarīra / apan ivĕh ikaṅ citta lavan ātmā bhedanya / ya tājarakĕna

ri rānak bhaṭāra // sumahur bhaṭāra / liṅ nira / nihan

lakṣaṇanyeṅĕtakĕnanta / ikaṅ kriyāśakti bhaṭāra / yekomāveśa rikaṅ

ahaṅkāra / ikaṅ ahaṅkāromāveśa ikaṅ vāyu / ikaṅ vāyu ya ta

sumambandhekiṅ ātmā lavan śarīra / nihan kramanya /

 

athātaḥ sampravakṣyāmi nāḍīnāṃ tryadhikāḥ śṛṇu |

nābhau nābher adhaḥ kande ahaṅkārākhyanirgatāḥ || 36

 

Hana ta nāḍī ṅaranya riṅ śarīra / odvad magöṅ adĕmit / sor niṅ pusĕr

buṅkah luṅguhnya / umiṅruhur ta yeṅ pusĕr / ṅkāna ta yan mapāṅ ātata

umiṅruhur / yeka vit niṅ guruṅguruṅan / tĕlu prakāranya //

 

iḍā tu piṅgalā caiva suṣumnā ca tato bhavet |

gāndhārī hastijihvā ca pūṣā caiva yaśā tathā || 37

alambuṣā kuhūś caiva śaṃkhinī daśamā smṛtā |

pravakṣyāmy adhunā vīra nāḍīnāṃ cāgamāṃs tathā || 38

 

Sapuluh ikaṅ nāḍī magöṅ / lvirnya / iḍā (/ piṅgalā / suṣumnā / gāndhārī

/ hastijihvā / pūṣā / alambuṣā / kuhū / śaṅkhinī / nahan ta nāḍī magöṅ /

iḍā ṅaraniṅ guruṅguruṅan iṅ tĕṅĕn / piṅgalā ṅaraniṅ guruṅguruṅan iṅ kiva

/ suṣumnā ṅaraniṅ guruṅguruṅan iṅ tĕṅah / hana ta pāṅnyomiṇḍuhur tĕka

riṅ iruṅ / katĕlu lyaṅ niṅ iruṅ / katutupan pvekaṅ i tĕṅah / mataṅyan

rva lyaṅ niṅ iruṅ vĕkasan / pāṅnya vaneh tĕkeṅ vunvunan / mataṅyan

śivadvāra ṅaranya vaneh riṅ vunvunan / vaneh mara riṅ taṅan suku jariji

/ tumumpaṅ tumañcĕb / umalaṅ umadĕg / tĕkeṅ suku ikanaṅ nāḍī / pāṅnya

kapva mapāṅ / vyāpaka irikaṅ dagiṅ kabeh / umĕtu pva ya riṅ kulit /

matĕmahan puhunvulu ṅaranya / nāḍī ika ri dalĕm / ika ta nāḍī kabeh //

 

daśa prāṇavahā etāḥ pradhānā nāḍyaḥ saṃsmṛtāḥ |

prāṇo ’pānaḥ samānaś ca udāno vyāna eva ca || 39

nāgaḥ kūrmo ’tha kṛkaro devadatto dhanañjayaḥ |

daśa prāṇā samākhyātāḥ śivena paribhāṣitāḥ || 40

 

Ika ta nāḍī kabeh / yatika paḍa mesi vāyu / sapuluh prakāranya / lvirnya

/ prāṇa / apāna / samāna / udāna / vyāna / nāga / kūrma / kṛkara /

devadatta / dhanañjaya / nahan prakāra niṅ vāyu / mataṅyan akveh lvirnya

/ kapva dudū gavenya sovaṅsovaṅ / dudū varṇanya //

 

mukhe prāṇo hy adho ’pānaḥ samāno hṛdi saṃsthitaḥ |

udāno mastake jñeyo vyānaḥ sarvāṅgasandhiṣu || 41

 

Ikaṅ vāyu si prāṇa / yeka haneṅ tutuk lavan riṅ iruṅ pinakośvāsa gavenya

/ ri ḍaḍa hiṅanya i sor / ya lumakvakĕn ikaṅ vāyu kabeh //

 

śukramūtre hy adhovāyur apānaḥ kena saṃsthitaḥ || 42

 

Ikaṅ vāyu si apāna haneṅ silit tĕkeṅ purus / śuklaśvanita gavenya lavan

maṅisiṅ maṅĕyĕh / gavenya vaneh maṅĕntut //

 

pītaṃ bhakṣyaṃ dhŗtaṃ dadyād raktaṃ pitaṃ tathā kapham |

samānagatir gātreṣu samāno nāma mārutaḥ || 43

 

Ikaṅ vāyu si samāna haneṅ hati / gavenya ṅkāna / sāri niṅ pinaṅan / yeka

vinehnya matĕmahan ampru / sāri nikaṅ ininum / yeka vinehnya matĕmahan

rah / sāri nikaṅ inambuṅ / yeka vinehnya matĕmahan rĕhak / umbĕl / idu /

maṅkana gave nikaṅ vāyu si samāna haneṅ hati //

 

udvejayati marmāṇi udāno nāma mārutaḥ || 44

 

Kunaṅ si udānavāyu haneṅ vunvunan / gavenya ṅkāna / magave kĕlap niṅ

mata / mvaṅ kĕrut niṅ rahi / lavan anuvuhakĕn keśa //

 

vyāno bhinnaḥ samākhyāto vyāno vyādhiprakopanaḥ |

pravartī syāt prakopano vārdhakyaṃ tena vāyunā || 45

 

Ikaṅ vāyu si vyāna haneṅ sarvāṅgasandhi / gavenya ṅkāna / lumaku /

lumimbay / maṅgamĕl / saprakāra niṅ maṅgulahakĕn sarvasandhi niṅ avak

lavan magave lupa kopa mvaṅ vṛddha //

 

udgāre nāga ity uktaḥ kūrma unmīlane sthitaḥ |

kṛkaraś ca kṣuty eva hi devadatto vijṛmbhite || 46

 

Ikaṅ vāyu si nāga maṅulet gavenya / ikaṅ vāyu si kūrma magave kĕtĕr /

ikaṅ vāyu si kṛkara magave vahin / ikaṅ vāyu si devadatta maṅhvab

gavenya / ikaṅ vāyu si dhanañjaya yeka magave śabda / ri kāla niṅ pati

tan molah ri vaṅkay ikaṅ vāyu si dhanañjaya / ikaṅ vāyu kabeh tuṅgal pva

ya / ṅhiṅ tapvan makveh gavenya sovaṅsovaṅ / akveh bhedanya / ya ta

mataṅyan akveh ṅaranya i patuṅgaltuṅgalan ikaṅ vāyu / ya teka

sumambandha ikaṅ ātmā lavan śarīra / tĕguh niṅ paṅikĕtnya / ya ta

mataṅyan viśānta saṅ hyaṅ ātmān para riṅ bhuvana vaneh / ndya ta ṅ

bhuvana vaneh ṅaranya / hana pañcapada ṅaranya / anuṅ kavruhananta

pinakoṅgvan ikaṅ ātmān paśarīra //

 

sthūlaṃ jāgarakaṃ vibhinnaracitaṃ pratyakṣato dṛśyate |

svapnaḥ phenataraṃgabudbudanibho māyopamaś cañcalaḥ |

sauṣuptaṃ timirondhakāragahanañ cāvyaktam ātyantikaṃ |

tūryaṃ sūkṣmam acintyam avyayam idaṃ nirvāṇam āhur budhā || 47

 

Hana ta jāgrapada ṅaranya / hana ta svapnapada ṅaranya / hana ta

suṣuptapada ṅaranya / hana ta tūryapada ṅaranya / hana ta tūryāntapada

ṅaranya / pada ṅaranya uṅgvan saṅ hyaṅ ātmā ika kalima / mataṅyan

pañcapada ṅaranya / ikaṅ jāgrapada ṅaranya / ri kāla niṅ taṅhi / tan

alvālvā ikaṅ taṅhi / maṅkana teka saṅ hyaṅ ātmān pratyakṣa katon kagamĕl

/ saṅ viśva ṅaranira yan maṅkana // kunaṅ yan riṅ svapnapada / tan

vyakta kadyaṅga niṅ māyā hana riṅ vvai / yan umiḍĕṅ ikaṅ vvai katon ikaṅ

māyā / yapvan molah ikaṅ vvai tan vyakta ikaṅ māyā tinon / maṅkana lvir

nikaṅ ātmā tan vyakta / apan salvir nikaṅ pada lvir nikaṅ ātmā / saṅ

taijasa ṅaranira yan maṅkana // yapvan riṅ suṣuptapada / ri kāla niṅ

turū tĕpĕṅ / lvir nikaṅ śūnya acetana nirvāṇa / niṣprakāmya tan katon

kahiḍĕp / lvir nikaṅ suṣuptapada / maṅkana saṅ hyaṅ ātmā hilaṅ tutur

nira / umilv iṅ acetana / tan paṅhiḍĕp lupa pinakasvabhāvanya / saṅ

śrīpada ṅaranira yan maṅkana / ika ta ṅ jāgrapada svapnapada suṣuptapada

/ yatika juga paṅadĕgan iṅ ātmā / yateka ātmasaṅsāra ṅaranya / tutur

maputĕran riṅ deva mānuṣa tiryak / svarganarakāvaknya // kunaṅ ikaṅ

tūryapada / ya teka ātmasiddhi ṅaranya / mĕne ika vuvusĕn iṅ yogakrama

lavan ikaṅ tūryāntapada / kunaṅ ikaṅ jāgra svapna suṣupta yeka tamolah

mavaluyvaluy riṅ ātmā / kadi hananya riṅ jāgra / maṅkana hananya riṅ

svāpna lavan suṣupta / kaliṅanya / mataṅhi / maturū / maṅipi / maṅkana

juga viṣaya nikaṅ rāt kabeh // sumahur bhagavān vṛhaspati / liṅ nira /

ikaṅ ātmā hana riṅ jāgrapada / maturū pva ya hilaṅ ta ya malupa riṅ rāt

kabeh / tulya māti ikaṅ maturū / apa viparīta / atyanta yogya nika n

manĕhĕr amātya / hilaṅa tan pataṅhya muvah / apan hilaṅ mari maṅhiḍĕp

muvah ikaṅ ātmā / kaliṅanya vuvus rānak bhaṭāra / apan asiṅ maṅhiḍĕp ya

sinaṅguh bhaṭāra cetana / ṅkān tan yogya ikaṅ cetanāvaka niṅ ātmā / apan

mahurip ikaṅ maturū muvah / ndya ta kaliṅanika // sumahur bhaṭāra / liṅ

nira / ya ta mataṅyan pintonakĕn ikaṅ tattva kabeh / ikaṅ pradhānatattva

yeka acetana makasvabhāva ṅ lupa / vyāpaka pvekaṅ ātmā riṅ

pradhānatattva / alupa ta ya / apan pradhāna gumave lupa niṅ ātmā /

haneṅ pradhānatattva tekaṅ ātmā ri kālanya n maturū viparīta // sumahur

bhagavān vṛhaspati / liṅ nira / yateka saṅśaya rānak bhaṭāra tĕmĕntĕmĕn

/ ri kadadinya n ivĕṅivĕṅ ikaṅ ātmā lavan ikaṅ pradhānatattva / ikaṅ

lupa yeka niṣkala niṅ ātmā ri hiḍĕp rānak bhaṭāra / apan mĕtu sakeṅ lupa

ikaṅ tutur / tutur ṅaranya ikaṅ maṅhiḍĕp sukhaduhkha / ikaṅ sukhaduhkha

yeka saṅsāra / saṅsāra pva maṅhiḍĕp / ya ta mataṅyan tan yogya ikaṅ

hiḍĕp saṅguhĕn viśeṣa kunaṅ ikaṅ lupa ya viśeṣa ṅaranya / apan tan

paṅhiḍĕp sukhaduhkha / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra

/ liṅ nira / hemanku / sinahuran pakṣanta kamu ṅ vṛhaspati / ikaṅ lupa

ya viśeṣa liṅta / acetana kaṅ lupa ṅaranya / ikaṅ acetana ṅaranya

inicchā deniṅ cetana teka / paḍanya kadyaṅga niṅ lĕmah ginave dyun /

ikaṅ magave dyun yeka ṅ umicchā ya / ikaṅ lĕmah yeka ṅ acetana / apan

tan paṅhiḍĕp / ikaṅ vvaṅ yeka cetana / ikaṅ acetana yeka ginavenya /

kavvaṅan dyun paluṅhān payun saprakāra / svecchā nikaṅ cetana / maṅicchā

dumadyakĕn / tadvat maṅkana kadyaṅga nikaṅ magave dyun / tadvat maṅkana

ta bhaṭāra / arpakecchā ikaṅ acetana / acetana pvāvak nikaṅ lupa / ya ta

mataṅyan tan yogya ika ṅ paramārtha liṅnyu viśeṣa / maṅkana liṅ bhaṭāra

// sumahur bhaṭāra / hemanku sinahuran pakṣanta kamu ṅ vṛhaspati / mapa

teku punahpunah denta mavuvus ikaṅ pakṣa / huvus hilaṅ cetana nikaṅ

maturū / mokṣa ta ya / matĕhĕr hayva maṅhiḍĕp muvah / apan ta ya ikaṅ

viśeṣa liṅta / an taya lvir nikaṅ viśeṣa vih / umapa tĕkān hana / huvus

hana / umaluy taya / huvus taya / umaluy hana / maṅkana karika ṅ

sinaṅguh viśeṣa ṅaranya / maṅkana karika ṅ sinaṅguh paramārtha ṅaranya /

yateka sinaṅguh jñāna viparīta ṅaranya / vulaṅun pati tuduhtuduhi /

yatika inuhutakĕn jñāna saṅ paṇḍita // sumahur bhagavān vṛhaspati / ndya

tekaṅ sinagguh parāmartha / sājñā bhaṭāra / kasihana varahĕn rānak

bhaṭāra / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira /

 

sadbhāvena parityaktam asadbhāva vivarjitam |

sadasadbhāvarahitaṃ niṣkalāntam alakṣaṇam || 48

 

Tan taya ta saṅ hyaṅ viśeṣa / hana kapva sira / nyapan  taha n kva

liṅanta / huvus rumuhun ika hana taya kapvāvak nira / taha tan taya /

tan hanāvaknira / tan yogya ika vuvusĕn bhaṭāra / apan tan hana pramāṇa

sumiddhākĕnya / nyapan taha n kva liṅanta / nyaṅ nihan makapramāṇa

sumiddhākĕnya //

 

yad ghṛtaṃ payasi hariś ca yaddāruṣu kṣitaḥ jalaṃ nabhaḥsthitaṃ sarvago ’nilaḥ |

rajastamo ’dṛśyaṃ mano nare san na sat tathā bāhye jagati tan nopalabhyate || 49

 

Apa kari panaṅguhanta riṅ apuy yan haneṅ kayu / umapeka tan katon

sĕṅguhĕn hana / apa ya tan gĕsĕṅ ikaṅ kayu denya / tan hana liṅanta /

mijil ta ya saṅkeṅ kayu / ndya panaṅguhan terika / mapa deyanta mastvi

maṅkana / maṅkana tekaṅ miñak saṅkeṅ susu / hana liṅanterika / vvay juga

ta lvir nikaṅ susu / taya liṅaterika / hana mataya / ika ta umapa

maṅkana / vastu bāhya ika iva maṅkana evĕh yan linakṣaṇan / tan kĕna

vinastvan / ika pakṣanta pva sinaṅguh ta viśeṣa / apeka sor deniṅ vastu

bāhya / yāvat kadyaṅga nikaṅ apuy lavan miñak / yāvat maṅkana ta saṅ

hyaṅ viśeṣa / tan kĕna linakṣaṇan / mevĕh vinastvan / apa kari

panaṅguhanta ri sira / sūkṣma juga ya / alakṣaṇa / atyanta

paramadurgrāhya / ya ta sinaṅguh viśeṣa ṅaranya / apan yan hana bhaṭāra

kavĕnaṅ ta sikĕpĕn / lavan kĕna ta sira riṅ saṅsāra veh / yan saṅguhan

taya kadi pakṣanta / kadi hana tekaṅ rāt kabeh / nihan huripta tuvi /

ndah kadi hana teki yan taya bhaṭāra / ya ta mataṅyan salah ika pakṣanta

/ kunaṅ ri hilaṅ nikaṅ ātmā ri kālanya n paturū pih / kapasuk riṅ

pradhānatattva teka juga / apan gumave lupa niṅ ātmā ikaṅ pradhānatattva

/ mapa pva mataṅyan tan tĕhĕr amāti ikaṅ aturū / apan malupa ya riṅ

śarīranya / nyapan taha n kva liṅanta / ya don ikaṅ pañcavāyu inajar

ṅūni / yeka pinakāpusapus niṅ ātmā / ya dumehnya tan tĕhĕr amāti ikaṅ

maturū // sumahur bhagavān vṛhaspati / yeka vuvus bhaṭāra / umarahakĕn

ikaṅ pañcavāyu / tapvan pavastu ri hiḍĕp rānak bhaṭāra tuturuṅ

patuṅgalanya ry avak nikaṅ vāyu pinakāpusapus niṅ ātmā / ndya ta pāvakan

ikā / pagamĕlanya hana riṅ śarīra / yatanyan matĕguha hiḍĕp rānak

bhaṭāra // Sumahur bhaṭāra / liṅ nira /

 

ayaṃ putro mahādakṣas tattvavijñānavit tathā |

vṛhaspatir iha kathyate svargabhikṣur vicakṣaṇaḥ || 50

 

Anaku saṅ vṛhaspati / sugyan ta kari kita guruloka riṅ svarga / apan

maṅke kavicakṣaṇanta vruh riṅ sarvatattva kabeh / lavan sāri niṅ vuvusta

/ ya ta sinikĕpta / kunaṅ apan rahasya iki tĕmĕntĕmĕn / tak varaha kita

ṅke riṅ sabhā / mĕne riṅ śūnyāku n varaha kita / apan yeki sinaṅguh

prayogasandhi ṅaranya / rinahasya de saṅ yogīśvara / maṅkana liṅ bhaṭāra

// sumahur bhagavān vṛhaspati / nihan ta kasaṅśayan rānak bhaṭāra vaneh

/ ikaṅ sinaṅguh cetana liṅ bhaṭāra / jñānasvabhāva ikaṅ vruh / yateka

karva kahiḍĕpnya / rva ṅaranya / vruh lavan kinavruhan / yāvat hana vruh

/ yāvat hana kinavruhan / ya tika katon de rānak bhaṭāra / apan ikaṅ

viśeṣa / liṅ bhaṭāra / alakṣaṇā ya / māri ta yan alakṣaṇa teka hiḍĕp

rānak bhaṭāra / pĕgatakĕna kasaṅśayan iṅ rānak bhaṭāra / maṅkana liṅ

bhagavān vṛhaspati // sumahur bhaṭāra / liṅ nira / tamolah aṅadĕg riṅ

alakṣaṇa tekaṅ cetana / yan paramārthacetana / ya ta mataṅyan tiga bheda

nikaṅ cetana / huvus iṅucap ṅūni n rumuhun / yeka pinakatasak ṅūni /

pinakavatva niṅ tattva kabeh / paramaśivatattva / sadāśivatattva /

śivatattva / śivatattva ṅaranya sukha tan pabalik duhkha /

sadāśivatattva ṅaranya tan tan pavvit tan patuṅtuṅ ikaṅ sukha /

paramaśivatattva ṅaranya niṣkala tan vĕnaṅ vinastvan ikaṅ sukha / salah

linakṣaṇan / ndan kadi edanaku mājarakĕn ikānaku / apan tan vyakta ri

hiḍĕp niṅ manuṣya / apan kiñcidjñāna svabhāvanya / akĕḍik paṅavruhnya /

ahöt panonya / alpāyuṣanya / magöṅ mohanya lavan kleśanya / vihikan pva

ya ri hiḍĕpnya / vinādanya tekaṅ tattva sahiṅan iṅ jñānanya / saka

vihikanya enak pva niścayanya irikaṅ tattvajñāna / inakunya ta ya / ya

ta mataṅyan kapihĕran ika paṅavruhnya / tadvat ika jñānanya / maṅkana

jāti niṅ māṇuṣa ṅaranya / kasornya deniṅ devatā / kita pva yānaku saṅ

vṛhaspati / apan kita viku riṅ svarga / hayva ta kita baribari / hayva

maṅduvĕgakĕn jñāna / apan acintya paramagambhīra / evĕh ika saṅ

pinakadon iṅ kavikun / kunaṅ ikaṅ tattvanta / ātmatattva ṅaranya / ikaṅ

cetana maṅhiḍĕp / ikaṅ māyātattva hiniḍĕpnya / apan ikaṅ māyātattva

avaṅavaṅ uvuṅuvuṅ taravaṅ tan pagamĕlan tĕka / ya ta sinaṅguh māyā

ṅaranya / ikaṅ sinaṅguh ta viśeṣa ṅūni / mataṅyan māyātattva ṅaranya /

nyapan tahankva vih / māyā vih ṅaran iṅ manah abvat / apan sinahabanya

śakti niṅ saṅ puruṣa / aparan śakti ṅaranya / sarvajñā sarvakāryakartā /

hilaṅ pva śakti saṅ puruṣa / apan vyāpaka riṅ māyā / ya ta panĕṅĕr iṅ

māyātattva ri vĕkasan / kintu malilaṅ ikaṅ māyātattva ṅaranya / anak niṅ

māyātattva / yatika pradhānatattva ṅaranya / ganal niṅ māyātattva /

vyaktinya ya vih gumave lupa niṅ saṅ puruṣa / apan malupa deniṅ

pradhānatattva / mataṅyan puruṣa ṅaran iṅ ātmā / puru śete / puru ṅaran

iṅ kaḍatvan / kaḍatvan iṅ ātmā tekaṅ pradhānatattva / ikanaṅ śete maturū

tekaṅ ātmā / ya ta mataṅyan puruṣa tekaṅ ātmā / yateka sinaṅguh ta

maṅhiḍĕp / cetanasaṅsāra ṅaranika / ika pva sinaṅguh ta viśeṣa / luput

sakiṅ māyātattva / ṅuni veh ikaṅ pradhānatattva / ya ta mataṅyan

alakṣaṇā / tan kavĕnaṅ vinastvan / ya ta mataṅyan prayatna ta kita /

hayva ta kita baribari / an sira sāri niṅ huripta / tan adoh sakeṅ

jñānanta / ya pametananta ri sira / maṅkana liṅ bhaṭāra // sumahur

bhagavān vṛhaspati /

 

kiṃ mārgasādhanaṃ jñānaṃ kiṃ tapovratam uttamam |

śiva paramamādṛtya tvaṃ ma ākhyā hi tattvataḥ || 51

 

Sājñā bhaṭāra / ndya tekaṅ jñānamārga yukti / anuṅ sādhana niṅ

amaṅgihakĕna ikaṅ sinaṅguh saṅ hyaṅ viśeṣa / mataṅyan kopalabdha / umapa

lvir niṅ tapa lavan brata / kasihana rānak bhaṭāra / varahĕn tĕmĕntĕmĕn

makamārga tapabrata / maṅkana liṅ bhagavān vṛhaspati // sumahur bhaṭāra

/ liṅ nira / atyanta divya niṅ takvantānaku / nihan sādhana niṅ

amaṅgihakĕna saṅ hyaṅ viśeṣa parāmartha //

 

jñānābhyudrekato mokṣa indriyāyogamārgataḥ |

tṛṣṇādoṣakṣayāc caiva prāpyate kāraṇatrayāt || 52

 

Tĕlu prakāra nikaṅ sādhana / anuṅ gavayakĕna de saṅ mahyun iṅ kalĕpasĕn

/ jñānābhyudreka ṅaranya ikaṅ vruh riṅ tattva kabeh / indriyāyogamārga

ṅaranya ikaṅ tan jĕnĕk riṅ viṣaya / tṛṣṇadoṣākṣaya ṅaranya ikaṅ

humilaṅakĕn phala niṅ śubhāśubhakarma / ika ta katĕlu / yatekā

gavayakĕna / deya niṅ gumavayakĕna / pusĕrnya ya ta gĕgönta / kadyaṅga

niṅ jāla dinudut pusĕrnya / katūt matanya timahnya kabeh / tadvat

maṅkana tekaṅ jñāna masimpĕn anug gĕgönta / yan kva liṅanta vih / ikaṅ

cetana vehĕn prakāśa riṅ jñāna / prakāśa ṅaranya tatan pakapaḍĕman / tan

vuta riṅ pĕtĕṅ / tan kaputĕkan pramāṇa / nityomiḍĕṅ tan kāvaraṇan / apan

yekāvak bhaṭāra / pratyakṣa nira n haneṅ śarīra / yatika pahagöṅĕn

abhyāsan hĕlĕmhĕlĕm / apan jāti nika yan inabhyāsa / tumūt ikaṅ cetana

pva inabhyāsa / niyata makaphala ikaṅ śivatattva // sumahur bhagavān

vṛhaspati / liṅ nira / hana ta pakṣa vaneh rinĕṅö rānak bhaṭāra / ikaṅ

hurip mataṅyan hana papupul nikaṅ śarīra / ya ta humaṅun ikān hana /

vyaktinya / nyaṅ vvaṅ malara / api tuvi pinĕraṅ / rinacun kunaṅ / ikaṅ

kalaranya / bheda ika śarīranya lavan lara nika śarīranya / ya ta magave

pati ṅaranya / ikaṅ pati ṅaranya hilaṅ juga tar pahamban / nahan

vyaktanya n śarīra vĕnaṅ humaṅun ika ṅ hurip / paramārthanya / ikaṅ

mahurip ya juga saṅsāra / ikaṅ māti ya mokṣa ṅaranya / apan hilaṅ

tuhutuhu tan paṅhiḍĕp lara / maṅkana liṅ niṅ pakṣa vaneh / sājñā bhaṭāra

// sumahur bhaṭāra / hayva kita mājarakĕn ika riṅ sabhā / keraṅiraṅ ikaṅ

pakṣa maṅkana / pira ta hiṅana nikaṅ mata mulat / yan ikaṅ sakaton an

pinintonakĕn / mapa karika ṅ mati ṅaranya n tan paṅjanma muvah / apekaṅ

śubhāśubhakarma ginavenya / tan kapva pramāṇa liṅta / nihan saṅ hyaṅ

āditya anuṅ pratyakṣa katon / vruh kita ri saṅka nira lavan surupan ira

/ vetan saṅka nira / kulvan surupan ira / yapvan kva liṅanta vih /

rasika saṅ mĕtu vĕṅī / karika saṅ mĕtu maṅke / yan kva liṅanta / an

didala nira valuy / yan sira maṅetan tinon ta / kari siromaluy mon

pratyakṣa vruh kita veh / taha [/] dudū saṅ mĕtu vĕṅi / dudū saṅ mĕtu

maṅke / yapvan kva liṅanta vih / apayapan yaya ta lvir nira / tan

palenan paḍapaḍa ta sira ya ta vih / ndi ta kita tumon pasamūha saṅ hyaṅ

Āditya / ndi ta kita vruh ri kveh nira / mataṅyan dva niṅ sumaṅguh sira

dudū / tapvan vyakta vruh terika kabeh / ya ta mataṅyan tan yogya ikāṅ

pramāṇa / ikaṅ sakaton lavan manon / yateka pakṣa niṅ mānuṣa / atyanta

viparītanya / vyāmoha mapĕtĕṅ tan paṅanti suluh / ṅuni veh ikaṅ rahina /

umajarakĕn samenaka niṅ tutuknya / ya hetu niṅ pramāṇopamā / yan

hinanākĕn ri saṅ hyaṅ aji / apan yeka pinakasipat niṅ vuvus / yatanyan

tan pamahya irikaṅ jñāna / ya ta mataṅyan anaku saṅ vṛhaspati / prayatna

ta kita / hayva parĕṅörĕṅön / irikaṅ vuvus yan panayākĕn pramāṇa / apan

iki saṅ hyaṅ aji masuṇḍaṅsuṇḍaṅan lavan pramāṇa svabhāva nira / kāla

nikaṅ pati ṅaranya vih / tuhun mapasah lavan pañcamahābhūta juga tekaṅ

ātmā ri śarīra / ikaṅ aganal juga hilaṅ / ikaṅ ātmā laṅgĕṅ tan molah /

apan ibĕk ikaṅ rāt kabeh deniṅ ātmā / ya ta mataṅyan paparan ikaṅ ātmā /

ikaṅ pañcatanmātra pinakāvaknya lavan ikaṅ daśendriya / buddhi manah

ahaṅkāra sattva rajah tamah / huvus rumuhun ikaṅ rāga dveṣa moha lavan

ikaṅ karmavāsanā ika kabeh / kapva rumakĕt iṅ ātmā / an pakaśarīra ikaṅ

pañcatanmātra / nahan śarīra niṅ ātmā ri kāla niṅ pati / apa mataṅyan

paṅjanma muvah / apan huvus rumakĕt ikaṅ cittanya riṅ śarīranya /

vyaktinya tan hana vvaṅ tan karaktan riṅ viṣaya / ikaṅ vvaṅ ahurip /

āhārānidrābhayamaithunañca / maharĕp arabya malakya / kapva matakut riṅ

pati / riṅ kaduhkhan / aharĕp amaṅan aṅinum / ahat riṅ inak / maṅkana

svabhāva niṅ janma / ika ta citta riṅ śarīra maṅkana / tan paphala

karika ri hiḍĕpnya / apan kamĕmĕkĕn vāsanā kabeh riṅ ātmā / riṅ

kapantika tan paṅjanma muvah / kunaṅ saṅ viku vĕnaṅ tumiṅgalakĕn viṣaya

lavan saṅ yogīśvara / atyanta sirāmaṅguhakĕna kamokṣan / kunaṅ apan alit

ikaṅ pañcatanmātra pinakaśarīra niṅ ātmā / mataṅyan sūkṣmaśarīra ṅaranya

/ yatika śarīra niṅ ātmā / an paśarīra riṅ narakaloka / mavak ta ya

ṅkāna / pinakapaṅhiḍĕpnya saṅsāra / yan ahala gavenya ṅūni riṅ mānuṣa /

ya ta hetunya n tibeṅ naraka / yan ahayu gavenya ṅūni riṅ mānuṣa / ya ta

mataṅyan paśarīra riṅ svarga / pinakapaṅhiḍĕpnya sukha / tan ahala tan

ahayu pagavenya ṅūni riṅ mānuṣa / ya ta mataṅyan paṅjanma mānuṣa muvah /

luput sakeṅ halahayu pagavenya ṅūni riṅ mānuṣa / kapaṅgih taṅ kavikun

denya / vĕnaṅ gumavayakĕn brata bhaṭāra / nda tar vruh ta ya riṅ

kayogīśvaran ri kāla niṅ huripnya / pĕjah ta ya / maṅjanma ta ya muvah /

irika ta yan pamaṅgihakĕn kayogīśvaran denya / sira ta viśeṣa riṅ

kavikun / tiga lvir niṅ kavikun / lvirnya / hana karma ṅaranya / hana

jñāna ṅaranya / hana yogī ṅaranya / karma ṅaranya / saṅ kāyika brata

sira / mamūjā / mahoma / majapa / sira sovesove / yapvan riṅ patapan /

mananĕmnanĕm gave nira / phala niṅ tanĕmtanĕman ira / ya ta pinūjākĕn

ira riṅ bhaṭāra lavan iṅ saṅ abhyāgata / nahan ya ṅ karma ṅaranya /

jñāna ṅaranya / vruh sira n devatāvak nira pva ya kabeh / lavan

buvanatattvāvak nira / vruh ta sireṅ jñāna malilaṅ aho mahĕniṅ /

pinakaśālā bhaṭāra an haneṅ śarīra / mataṅyan humĕnĕṅ juga / tan pamūjā

tan pahoma tan pacaru tan pagave kabakaba / santoṣa riṅ jñāna nira / tan

pati gavegave ni[ra] / kevala tekaṅ cetana juga tinuṅkulan ira sadākāla

/ apan enak vruh nirān viśeṣa / tan kĕna vinastvan / salah vinarahakĕn /

ya ta mataṅyan tiga ikaṅ pramāṇa / lvirnya / gurutah / śāstratah /

svatah / gurutah ṅaranya varahvarah saṅ guru / śāstratah ṅaranya ikaṅ

varah makasādhana ṅ śāstra / svatah ṅaranya apan ri kāvakan ira juga

umaṅguhakĕn ika saṅ hyaṅ viśeṣa / upāya nira saṅ yogīśvara ika / ndah

yeki pusĕr niṅ jāla ṅaranya / ikaṅ vinarahakĕnkv i ṅūni ri kita // nihan

taṅ yoga ṅaranya / nĕm prakāra niṅ yoga / ya ta sinaṅguh ṣaḍaṅgayoga

ṅaranya /

 

pratyāhāras tathā dhyānaṃ prāṇāyāmaś ca dhāraṇam |

tarkaś caiva samādhiś ca ṣaḍango yoga ucyate || 53

 

Nahan taṅ ṣaḍaṅgayoga ṅaranya / ika ta sādhana niṅ saṅ mahyun

umaṅguhakĕna saṅ hyag viśeṣa denika / pahavas ta ṅ hiḍĕpta / hayva ta

ivĕṅivĕṅ dentāṅrĕṅö saṅ hyaṅ aji / hana pratyāhārayoga ṅaranya / hana

dhyānayoga ṅaranya / hana prāṇāyāmayoga ṅaranya / hana dhāraṇayoga

ṅaranya / hana tarkayoga ṅaranya / hana samādhiyoga ṅaranya / nahan taṅ

ṣaḍaṅgayoga ṅaranya // nihan taṅ pratyāhārayoga ṅaranya /

 

indriyāṇīndriyārthebhyo viṣayebhyaḥ prayatnataḥ |

śāntena manasāhṛtya pratyāhāro nigadyate || 54

 

Ikaṅ indriya kabeh vinatĕk saṅkeṅ viṣayanya / ikaṅ citta buddhi manah

tan vineh maparanparana / kinĕmitakĕn iṅ citta malilaṅ / yeka

pratyāhārayoga ṅaranya //

 

nirdvandvaṃ nirvikārañ ca niśāntam acalaṃ tathā |

yadrūpaṃ dhyāyate nityaṃ tad dhyānam iti kathyate || 55

 

Ikaṅ jñāna tan paṅrvarva / tatan vikāra / enak hĕnĕṅhĕnĕṅ nira / umiḍĕṅ

sadā tan kāvaraṇan / yeka dhyānayoga ṅaranya //

 

pidhāya sarvadvārāṇi vāyurantarnigṛhyate |

mūrdhānaṃ vāyunodbhidya prāṇāyāmo nigadyate || 56

 

Ikaṅ sarvadvāra kabeh yateka tutupana / mata / iruṅ / tutuk / taliṅa /

ikaṅ vāyu huvus inisĕp ṅūni n rumuhun / yateka vinĕtvakĕn mahavaneṅ

vunvunan / kunaṅ yapvan tan abhyāsa ikaṅ vāyu mahavane ṅkāna / dadi ya

vinĕtvakĕn mahavaneṅ iruṅ / ndan sakasaḍiḍik deniṅ mamĕtvakĕn vāyu /

yateka prāṇāyāmayoga ṅaranya //

 

oṅkāraṃ hṛdaye sthāpya tattvalīne śivātmakam |

oṅkāraḥ saṃdhṛto yasmād dhāraṇaṃ vai nigadyate || 57

 

Hana oṅkāraśabda umuṅgv iṅ hati / yateka dhāraṇān / yapvan hilaṅ ika

nora karĕṅö ri kāla niṅ yoga / yeka śivātmā ṅaranya / śūnyāvak bhaṭāra

śiva yan maṅkana / yeka dhāraṇayoga ṅaranya //

 

ākāśa iva tadrūpam ākāśaḥ santataṃ dhruvaṃ |

niḥśabdaṃ tarkayen nityaṃ sa tarka iti kathyate || 58

 

Kadi ākāśa rakva saṅ hyaṅ paramārtha / ndān ta palenanira lavan ākāśa /

tan hana śabda ri sira / ya ta kaliṅan iṅ paramārtha / papaḍa nira lavan

avaṅavaṅ malilaṅ juga / yeka tarkayoga ṅaranya //

 

nirūpekṣaṃ nirākālpaṃ niḥspṛhaṃ śāntam avyayam |

aliṅgaṃ cintayen nityaṃ samādhis tena kathyate || 59

 

Ikaṅ jñāna tan popekṣa / tan paṅalpana / tan hana kaharĕp nira / tan

hana sinādhya nira / alilaṅ tan kāvaraṇan juga / tatan pakahilaṅan /

tatan pavastu ika ṅ cetana / apan māri humiḍĕp sira ikaṅ śarīra / luput

saṅkeṅ caturkalpanā // caturkalpanā ṅaranya / vruh lavan kinavruhan /

paṅavruh lavan maṅavruhi / nahan yaṅ caturkalpanā ṅaranya / ika ta kabeh

tan hana ri saṅ yogīśvara / yateka samādhiyoga ṅaranya // nahan yaṅ

ṣaḍaṅgayoga ṅaranya / pinakajñāna saṅ paṇḍita / mataṅyan kapaṅgih saṅ

hyaṅ viśeṣa / ika ta kayogīśvaran maṅkana / yateka karakṣan riṅ daśaśīla //

 

ahiṃsā brahmacaryañ ca satyam avyavahārikam |

astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ || 60

akrodho guruśuśruṣā śaucam āhāralāghavam |

apramādaś ca pañcavaite niyamāḥ parikīrtitāḥ || 61

 

Ahiṅsā ṅaranya tan pamātimāti / brahmacarya ṅaranya tan ahyun arabya /

satya ṅaranya tatan mithyāvacana / avyavahārika ṅaranya tan avivāda /

tan adol avĕlya / tan paguṇadoṣa / astainya ṅaranya tan amaliṅmaliṅ /

tan aṅalap drĕvya niṅ lyaṅ yan tan ubhaya / akrodha ṅaranya tan bvat

sĕrĕṅĕn / guruśuśrūṣā ṅaranya bhakty aguru / śauca ṅaranya nitya majapa

maradina śarīra / āhāralāghava ṅaranya tan abvat iṅ pinaṅan / apramāda

ṅaranya tan palĕhpalĕha / pĕṅpöṅĕn ikaṅ hurip sādhana niṅ magavaya

yogasamādhi / hayva hinĕlĕmhĕlĕm / gavayakĕna tekaṅ sādhana / sādhana

ṅaranya ikaṅ yogamārga / makalarapan daśaśīla / ikaṅ daśaśīla umaṅunakĕn

ikaṅ yoga / yatika umuṅguh lavan inuṅgvan ṅaranya / ika ta saṅ prayatna

gumavayakĕn ikaṅ rva / śīla lavan jñāna / ya tika tan pramāda ṅaranya /

nahan yaṅ daśaśīla ṅaranya / paṅrakṣa ri saṅ yogīśvara riṅ samādhi nira

/ ṅkāna ta saṅ yogīśvara yan pamaṅgihakĕn jñāna maṅkana / yateka

tūryapada ṅaranya / kapaṅgih tekaṅ jñāna luput saṅkeṅ śarīra / luput

saṅkeṅ māyātattva / yeka tūryāntapada ṅaranya / apan hana sira

jivanmukta [jīvanmukta] ṅaranya mokṣa tuturuṅ hurip / apan ikaṅ niṣkala

kapaṅgih de nira ri kāla niṅ masamādhi / umapa pva tan hilaṅ ikaṅ śarīra

nira / apan atutur ikaṅ karmavāsanā tapvan hĕnti / sĕḍĕṅ tinunvanireṅ

yogavahni / nihan deniṅ maṅhilaṅakĕn mala / ikaṅ jagrapada matĕmu lavan

ikaṅ tūryapada / ri patĕmvan ika karva / irika ta yan saptāṅga /

saptāgni / saptāmṛta // Saptāṅga ṅaranya /

 

dharaṇī ca bhavettoyaṃ tejas tathā ca mārutaḥ |

ākāśo buddhikā manaḥ saptāṅgaṃ tu śṛṇūcyate || 62

 

Pṛthivī / āpah / teja / vāyu / ākāśa / buddhi / manah / yeka saptāṅga

ṅaranya // nihan taṅ saptāgni ṅaranya /

 

ghrātā ca rasayitā ca draṣṭā spraṣṭā tu śrotā ca |

mantā boddhā tathā śṛṇu iti saptāgni procyate || 63

 

Ghrātā ṅaranya ikaṅ paṅambuṅ / rasayitā ṅaranya ikaṅ maṅraseṅ ṣaḍrasa /

draṣṭā ṅaranya manon / spraṣṭā ṅaranya maṅhiḍĕp / śrotā ṅaranya maṅrĕṅö

/ mantā ṅaranya mamikalpa / boddhā ṅaranya maṅavruhi / nahan yaṅ

saptāgni ṅaranya / nahan lvir niṅ tattva kinavruhan de saṅ yogīśvara /

hetunya n vĕnaṅ tumun ikaṅ mala haneṅ śarīra nira // nihan taṅ saptāmṛta

ṅaranya /

 

śabdaḥ sparśaś ca rūpañ ca raso gandhaś ca kathyate |

saṃkalpo boddhavyaṃ tathā saptāmṛtaṃ nigadyate || 64

 

Śabda rinĕṅö / sparśa rinĕsĕp / rūpa tinon / rasa rinasan / gandha

inambuṅ / saṅkalpa vinikalpa / boddhavya kinavruhan / yeka saptāmṛta

ṅaranya / kagavayan ika kabeh / yatika kinavruhan de saṅ yogīśvara /

mvaṅ ikaṅ karmavāsanā / kaliṅanya / sinaṅyama nira ikaṅ vastu asiṅ

kinalpana nira / sinaṅyama ṅaranya ikaṅ kinon dhāraṇa dhyāna samādhi /

yeka sinaṅyama ṅaranya / enak de nira kumavruhi rika kabeh / ya ta

mataṅyan sadā samāhita nira riṅ bhaṭāra / lanā pveka samāhita nira riṅ

bhaṭāra / satata tar pĕgat / ya ta mataṅyan pāvak bhaṭāra ri sira //

 

eṣa devo dahaty agniḥ pāparāśiṃ susañcitam |

sa tataś cintāḥ pṛṇāti śivaś cintāmaṇir yathā || 65

 

Sakveh niṅ pāpa nika saṅ yogīśvara / lavan ikaṅ vāsanā kabeh / yateka

tinunvan de bhaṭāra riṅ śivāgni / ri huvusnya hilaṅ ikaṅ karmavāsanā /

tan molah alaṅgĕṅ samādhi nira / tan molah bhaṭāra ri sira yaṅ maṅkana /

ya ta mataṅyan cintāmaṇi sira / asiṅ sakaharĕp nira tĕka / sakahyun ira

dadi / ndah vyaktinya kapaṅgih ikaṅ kāṣṭaiśvaryan de nira //

 

aṇimā laghimā caiva mahimā prāptir eva ca |

prākāmyañ ca hīśitvañ ca vaśitvaṃ yatrakāmatvam || 66

 

Hana aṇimā ṅaranya / hana laghimā ṅaranya / hana mahimā ṅaranya / hana

prāpti ṅaranya / hana prākāmya ṅaranya / hana īśitva ṅaranya / hana

vaśitva ṅaranya / hana yatrakāmāvasāyitva ṅaranya // Nihan taṅ aṇimā

ṅaranya /

 

susūkṣmo vai yathā dehaḥ sthūlaṃ tyaktvā yathecchayā |

aṇimān triśarīraś ca yāti tenocyate ’aṇimā || 67

 

Avak nira ikaṅ aganal / yateka matĕmahan malit / alit ṅaranya / vĕnaṅ

umajñānani ikaṅ ajñāna / masuk mĕtu kadi raray masilurup iṅ vvai /

maṅkanātah saṅ yogīśvarān pasuk mĕtv iṅ pṛthivī / tan kāvaraṇan laku

nira / yan pamaṅguh gunuṅ vatu magöṅ tĕrus de nira tan pavuri / an hilaṅ

tikāvak nira / yeka aṇimā ṅaranya // Nihan taṅ laghimā ṅaranya /

 

pūrvam āsīd gurutvaṃ yat tat tyaktvā sahasaiva tu |

tūlaval laghudehaḥ syāt svecchayā laghimā tathā || 68

 

Abvat nikāvak nira ri tambayanya / vĕkasan haḍaṅan kadi kapuk / ya ta

mataṅyan sveccha ika saṅ yogīśvara / asiṅ saparanira dadi / yan mariṅ

svarga / mareṅ saptadvīpa / mareṅ saptapātāla / dadi kumuliliṅ i heṅ niṅ

aṇḍabhūvana / vaśitā sakahyun ira pinaranira / yeka laghimā ṅaranya //

Nihan taṅ mahimā ṅaranya

 

yatraiva svecchayā gacchet tatra tatsvecchavāsitam |

sarvataḥ pūjyate yasmān mahimā tena procyate || 69

 

Umahas sira riṅ deśāntara / pinūjā ta sira sinambah vineh sarvabhoga /

vineh bhojana / apan aprabhṛti / yeka mahimā ṅaranya // Nihan taṅ prāpti

ṅaranya /

 

āsīt tasmāt vilāśeva adhivastugataḥ bhavet |

nikhiladravyasamprāptyai prāptirnāmātra sarvataḥ || 70

 

Asiṅ sakahyun ira saṅ yogīśvara / irikaṅ sarvavastu tĕka juga tar pinet

tan pininta / yan apa sirān ahyun iṅ sarvavastu / yan tĕka niṅ papupulan

ikaṅ karmavāsanā / makaphala sukha ri sira / irika ta yan bhukti ikaṅ

sukha / saṅka ri gyā nirān hĕntya phala niṅ karma / ya ta mataṅyan

matĕmahan sahasradeha / sevu ikāvak nira kapva mamuktya ṅ svarga /

salviranikaṅ bhinukti nira / yan anakbi rahayu mvaṅ bhoga upabhoga

paribhoga / tĕlas pveka bhinukti nira / viśāta sira / tan kabādha deniṅ

phala nikaṅ gave hayu / yeka prāpti ṅaranya // Nihan taṅ prākāmya

ṅaranya /

 

ātmanaiva kṛtaṃ rūpaṃ prāptaṃ syāt tu yadātmanā |

yathecchaṃ yatkṛtaṃ rūpaṃ prākāmyaṃ samudāhṛtam || 71

 

Yathecchā saṅ yogīśvara / asiṅ sakahyun ira rūpa nira / yan hyaṅ / yan

mānuṣa / yan tiryak / kapva ikān dadi nira / pinakatĕmahanira / yeka

prākāmya ṅaranya // Nihan taṅ īśitva ṅaranya /

 

bramaviṣṇvendrasūrya bhuvane yadyāti sadā |

devānukūlabhaktyartham īśitvaṃ nāmehocyate || 72

 

Yapvan lumaku māmĕṅamĕṅ mareṅ kahyaṅan / vĕnaṅ sirān umadĕh saṅ hyaṅ

brahmaviṣṇvindrasūrya ri kahyaṅan ira / ṅuni veh ikaṅ vatĕk devatā kabeh

/ apan bhaṭāra mahulun hana ri saṅ yogīśvara / ya ta mataṅyan vĕnaṅ

pramāṇa irikaṅ devatā kabeh / yeka īśitva ṅaranya // Nihan taṅ vaśitva

ṅaranya /

 

yatraiva yad vaśitvaṃ syād vaśitvād yatrakāmatā || 73

 

vĕnaṅ siromutus ikaṅ devatā kabeh / dumvaniya ri lviranya / apan sira

makadrĕvya ikaṅ rāt kabeh / yapvan tan pamintuhu ri sira / yeka vaśitva

ṅaranya // Nihan taṅ yatrakāmāvasāyitva ṅaranya /

 

dehena yātum icchā syād yatrakāmāvasāyitvam || 74 b

 

Irika ta sirān maṅka tāvak nira / dumaṇḍa ikaṅ deva mānuṣa tiryak / asiṅ

laṅghana ri sira / yeka yatrakāmāvasāyitva ṅaranya // nahan yaṅ

aṣṭaiśvarya ṅaranya / anuṅ phala niṅ kayogīśvaran ika kabeh // Yapvan

tīkṣna samādhi nira saṅ yogīśvara / gĕsĕṅ pvekaṅ tattva i sor niṅ

pradhānatattva / katĕkan iṅ triguṇatattva / kaladan deniṅ samādhi nira /

kapaṅgih taṅ upasarga niṅ triguṇa de nira / yateka umāveśa saṅ yogīśvara

/ sakala magave vighna / lvirnya / hana si darśana ṅaranya / hana si

śravaṇa ṅaranya / hana si boddhavya ṅaranya / hana si gandha ṅaranya si

darśana ṅaranya hana kadi rūpa niṅ devatā katon ri kāla niṅ yoga / si

śravaṇa ṅaranya hana ta śabda sūkṣma karĕṅö / kadi maṅanugrahāni

kasiddhyan rasanya ri kāla niṅ yoga / vaneh hana ta jñāna bahu katĕmu de

nira kāla niṅ yoga / prajñā dumadak vruh ry artha niṅ aji tapvan paṅaji

ya / si boddhavya ṅaranya / hana ta kadi gandha niṅ ratu mavaṅi kesĕp iṅ

iruṅ ri kāla niṅ yoga / si gandha ṅaranika / ika ta kabeh upasarga niṅ

sattva ṅaranika // Nihan taṅ upasarga niṅ rajah / hana kadīnayun ikāvak

nira / hiḍĕp nira ri kāla niṅ yoga / hana kadīnaṅkataṅkat ikāvak nira /

hana kadi pinĕtĕkakĕn ikāvak nira hiniḍĕp nira / hana kadīnuntalakĕn

ikāvak nira / hana kadīnuntituntitakĕn ikāvak nira / hana kadi binoṅboṅ

hiḍĕp nira / hanan kaḍaṅan kadi kapuk hiḍĕp nira / ika ta kabeh upasarga

niṅ rajah ika // Nihan taṅ upasarga niṅ tamah / hanan kadi gĕṅgĕṅĕn

ikāvak nira ri kāla niṅ yoga / hanan kadi mabvat ikāvak nira kahiḍĕpanya

/ hanan matis ika si kahiḍĕpanyāvak nira / hanan kadi kapasukan kesyan

aṅga nira kahiḍĕpanya / hanan pĕtĕṅ hiḍĕp nira / hanan vulaṅun viparīta

/ lupa lvir nikaṅ cetana nira / yeka kabeh upasarga niṅ tamah ika //

Yapvan maṅkana ikaṅ upasarga kapaṅguh de nira ri kāla niṅ yoga /

prayatna ta sira / magavaya tamba bāhya / māpuyapuya malĕṅalĕṅa /

mamaṅana tapyaktapyak / tapĕlana riṅ aṅĕtaṅĕt / apan tambopasarga

ṅaranya / ya ta mataṅyan taṅgaltaṅgalanya tāvak nira jñāna nira ri

bāhyoṣadha / yapvan huvus nira varas / umaluya ta sira magave yoga /

vehĕn ta ya luputa saṅkeṅ śarīra ikaṅ samādhi / hayva humiḍĕp ikaṅ

śarīra / hayva humiḍĕp ikaṅ jñāna maṅhiḍĕp ri śarīra / apan ya ika

saṅsāra ṅaranya / yeka laku putrānaku saṅ vṛhaspati // o // iti

vṛhaspatitattva samāpta //

Tidak ada komentar:

Posting Komentar